Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
नृ० र० को उल्लास १, परीक्षण ३ [दन्तकर्माणि रेचितस्तु विकारोऽपि(रेऽपि) पर्यन्तवलनाद्भवेत् ॥ . . १२७
॥ इति रेचितः॥१०॥ ॥ इति दशधाधरः॥
[दन्तकर्माणि ।] दन्तलक्षणसिद्धयर्थ दन्तकर्माण्यथो ब्रुवे। कुट्टनं खण्डनं छिन्नं चुकितं ग्रहणं समम् ॥ दष्टं निकर्षणं चेति दन्तकर्माष्टया स्मृतम् ।
कुट्टनं घर्षणं प्रोक्तं शीतरुग्भी जरासु तत् ॥
॥ इति कुट्टनम् ॥ १॥ ..
१३१
15
दन्तानां श्लेषविश्लेषौ मुहुः खण्डनमीरितम्। जपलक्षणसंलापाध्ययनेषु प्रकीर्तितम् ॥
॥ इति खण्डनम् ॥२॥ संश्लेषः स्याद् दृढश्छिन्नं शीतभीरोदना'दिषु । व्याधी च वीटिकाच्छेदे व्यायामादिषु चेप्सितम् ॥
॥ इति छिन्नम् ॥ ३॥ , चुक्तिं जृम्भणे दन्तपङ्क्त्यो र्दूरस्थितेर्भवेत् ।
॥ इति चुक्कितम् ॥ ४॥ ग्रहणं धारणं दन्तैरङ्गुल्यादेः प्रकीर्तितम् ॥
॥ इति ग्रहणम् ॥५॥ दन्तानां किंचिदाश्लेषः स्वभावाभिनये समम् ।
॥ इति समम् ॥६॥
१३२
दन्तैर्दष्टं भवेत् क्रोधे त्वरे दशनं तु यत् ॥
॥ इति दष्टम् ॥ ७॥
१३३
_1 AB0 रोदरा। of रोदने भीतिशीतयोः सं. र. अ.७ श्लो. ४९९ । 2 and 4 ABO चुम्बितं । of verse 136. 3 AB0 प.ई. of दन्तपक्त्योः स्थितिर्दूरे चुक्तिं जृम्भणादिषु । सं. र. अ. ७ श्लो. ५०० । 5 ABO त्वधरे।

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166