Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
चिताय] नु०र० को-उहाल र, योक्षण
आकुश्य मध्ये तूसिमपाणिः सहुषितानि । कुश्चितोऽयमतिकान्तकमे तुङ्गस्य व ग्रहे ॥
॥इति कुश्चितः ॥३॥
.
८०४
८०५10
वामः समः परः पृथ्व्यामङ्गुष्ठाग्रेण संस्थितः। उत्क्षिप्तेतरभागोऽसौ सूची नूपुरषन्धने ॥
॥ इति सूची ॥४॥ अङ्गुष्ठः प्रसृतो यस्याङ्गुल्यस्तु न्यश्चितास्तथा। उत्क्षिप्ता तु भवेत् पाणिः पादोऽप्रतलसरः॥ रेचके भ्रमणे भूमिताडने स्थानपीडने । कुटने प्रेरणे भूमिस्थितस्य चापंसारणे ॥ .
॥ इत्यप्रतलसञ्चरः॥५॥ स्थित्वा पादापतो भूम्यां सकृद्धा पहुशोऽपि वा। पाणिनिपात्यते स स्यात् पाद उहिताभिधा।
॥ इत्युद्धट्टितः॥६॥ आपीज्य पाणिना पृथ्वी तामेवाग्रेण हन्ति यः। बाटितः चरणः स स्यात् कर्तव्यः क्रोधगर्वयोः॥
.. इति पाटितः॥७॥
16
८०७
घट्टयनग्रपाणिभ्या कमावी मुहुर्मुहुः । ताडने विनियुक्तोऽयं घटितोत्सेधकारकः॥
॥इति धहितोत्सेधः॥८॥
.८०८
घड्यन् पाणिना भूमि घहितः खल्पनोबने।
॥ इति घट्टितः ॥९॥ तिरधीनतलेनोवी मईयन् मर्दितो भवेत् ॥
॥ इति मर्दितः ॥१०॥
८०९
-
-
1 B मध्ये मुक्षि A मध्ये मुतक्षि° मध्ये युक्षि The correct reading may also be.मध्ययुत्मि। 2 ABC °स्थापयसारणे ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166