Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
[परमार
७९४
७९५
नरकको उल्लास १, परीक्षण १ सोद्वाहिता कटी ज्ञेया शनैः पार्थद्वयेन या। चलता शोभने स्त्रीणां पीनाङ्गानां गताविव ॥
॥ इत्युद्वाहिता ॥२॥ मध्यस्य वलनाच्छिन्ना पात्रे तिर्यवखे कटी। व्यावृत्तप्रेक्षणे चैषा व्यायामे संभ्रमे तथा ॥
॥ इति छिन्ना ॥३॥ शीघ्रं गतागतैर्युक्ता पार्श्वयोः कम्पिता कटी। खावामनकुब्जानां गमने सा प्रयुज्यते ॥
॥ इति कम्पिता ॥४॥ ... सर्वदिक्षु भ्रमणतो रेचिता भ्रमणे कटी॥
॥ इति रेचिता ॥५॥
॥ इति कटी॥
७९६
10
७२७
18
७९८
[अथ चरणः।] समोऽश्चि'तः कुश्चितश्च सूच्यग्रतलसकरः। उद्धहितस्त्राटितश्च घटितोत्सेघसंज्ञिकः॥ घहितो मर्दितश्च स्यादग्रगः पाणिगस्तथा । 'पार्श्वगश्चरणो ज्ञेयस्त्रयोदशविधः स्फुटः॥ समः खभावाभिनये खभावावस्थितो भवेत् । चलोऽसौ रेचके प्रोक्तः खभावे च स्थिरो मतः॥
॥इति समः ॥१॥ अङ्गुल्यः प्रसूता यस्य पाणिभूमौ व्यवस्थितः । उत्क्षिप्तान'तलश्चैव चरणोऽश्चितसंज्ञितः। पादाहतिविधौ स स्यान्नानाभ्रमरिकादिषु ॥
॥ इत्यश्चितः ॥२॥
८००
८०१
. 10 मोचितः । 2 ABC पष्वगः। of सं. र. अ.७ श्लो. ३१४ पार्श्वमः। 3 ABO क्षिप्तातल । f सं. र. अ. ७ श्लो. ३१६ समुत्क्षिप्ताग्रतलः। 4 ABO °णोषितसं।

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166