________________
[परमार
७९४
७९५
नरकको उल्लास १, परीक्षण १ सोद्वाहिता कटी ज्ञेया शनैः पार्थद्वयेन या। चलता शोभने स्त्रीणां पीनाङ्गानां गताविव ॥
॥ इत्युद्वाहिता ॥२॥ मध्यस्य वलनाच्छिन्ना पात्रे तिर्यवखे कटी। व्यावृत्तप्रेक्षणे चैषा व्यायामे संभ्रमे तथा ॥
॥ इति छिन्ना ॥३॥ शीघ्रं गतागतैर्युक्ता पार्श्वयोः कम्पिता कटी। खावामनकुब्जानां गमने सा प्रयुज्यते ॥
॥ इति कम्पिता ॥४॥ ... सर्वदिक्षु भ्रमणतो रेचिता भ्रमणे कटी॥
॥ इति रेचिता ॥५॥
॥ इति कटी॥
७९६
10
७२७
18
७९८
[अथ चरणः।] समोऽश्चि'तः कुश्चितश्च सूच्यग्रतलसकरः। उद्धहितस्त्राटितश्च घटितोत्सेघसंज्ञिकः॥ घहितो मर्दितश्च स्यादग्रगः पाणिगस्तथा । 'पार्श्वगश्चरणो ज्ञेयस्त्रयोदशविधः स्फुटः॥ समः खभावाभिनये खभावावस्थितो भवेत् । चलोऽसौ रेचके प्रोक्तः खभावे च स्थिरो मतः॥
॥इति समः ॥१॥ अङ्गुल्यः प्रसूता यस्य पाणिभूमौ व्यवस्थितः । उत्क्षिप्तान'तलश्चैव चरणोऽश्चितसंज्ञितः। पादाहतिविधौ स स्यान्नानाभ्रमरिकादिषु ॥
॥ इत्यश्चितः ॥२॥
८००
८०१
. 10 मोचितः । 2 ABC पष्वगः। of सं. र. अ.७ श्लो. ३१४ पार्श्वमः। 3 ABO क्षिप्तातल । f सं. र. अ. ७ श्लो. ३१६ समुत्क्षिप्ताग्रतलः। 4 ABO °णोषितसं।