________________
चिताय] नु०र० को-उहाल र, योक्षण
आकुश्य मध्ये तूसिमपाणिः सहुषितानि । कुश्चितोऽयमतिकान्तकमे तुङ्गस्य व ग्रहे ॥
॥इति कुश्चितः ॥३॥
.
८०४
८०५10
वामः समः परः पृथ्व्यामङ्गुष्ठाग्रेण संस्थितः। उत्क्षिप्तेतरभागोऽसौ सूची नूपुरषन्धने ॥
॥ इति सूची ॥४॥ अङ्गुष्ठः प्रसृतो यस्याङ्गुल्यस्तु न्यश्चितास्तथा। उत्क्षिप्ता तु भवेत् पाणिः पादोऽप्रतलसरः॥ रेचके भ्रमणे भूमिताडने स्थानपीडने । कुटने प्रेरणे भूमिस्थितस्य चापंसारणे ॥ .
॥ इत्यप्रतलसञ्चरः॥५॥ स्थित्वा पादापतो भूम्यां सकृद्धा पहुशोऽपि वा। पाणिनिपात्यते स स्यात् पाद उहिताभिधा।
॥ इत्युद्धट्टितः॥६॥ आपीज्य पाणिना पृथ्वी तामेवाग्रेण हन्ति यः। बाटितः चरणः स स्यात् कर्तव्यः क्रोधगर्वयोः॥
.. इति पाटितः॥७॥
16
८०७
घट्टयनग्रपाणिभ्या कमावी मुहुर्मुहुः । ताडने विनियुक्तोऽयं घटितोत्सेधकारकः॥
॥इति धहितोत्सेधः॥८॥
.८०८
घड्यन् पाणिना भूमि घहितः खल्पनोबने।
॥ इति घट्टितः ॥९॥ तिरधीनतलेनोवी मईयन् मर्दितो भवेत् ॥
॥ इति मर्दितः ॥१०॥
८०९
-
-
1 B मध्ये मुक्षि A मध्ये मुतक्षि° मध्ये युक्षि The correct reading may also be.मध्ययुत्मि। 2 ABC °स्थापयसारणे ।