SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चिताय] नु०र० को-उहाल र, योक्षण आकुश्य मध्ये तूसिमपाणिः सहुषितानि । कुश्चितोऽयमतिकान्तकमे तुङ्गस्य व ग्रहे ॥ ॥इति कुश्चितः ॥३॥ . ८०४ ८०५10 वामः समः परः पृथ्व्यामङ्गुष्ठाग्रेण संस्थितः। उत्क्षिप्तेतरभागोऽसौ सूची नूपुरषन्धने ॥ ॥ इति सूची ॥४॥ अङ्गुष्ठः प्रसृतो यस्याङ्गुल्यस्तु न्यश्चितास्तथा। उत्क्षिप्ता तु भवेत् पाणिः पादोऽप्रतलसरः॥ रेचके भ्रमणे भूमिताडने स्थानपीडने । कुटने प्रेरणे भूमिस्थितस्य चापंसारणे ॥ . ॥ इत्यप्रतलसञ्चरः॥५॥ स्थित्वा पादापतो भूम्यां सकृद्धा पहुशोऽपि वा। पाणिनिपात्यते स स्यात् पाद उहिताभिधा। ॥ इत्युद्धट्टितः॥६॥ आपीज्य पाणिना पृथ्वी तामेवाग्रेण हन्ति यः। बाटितः चरणः स स्यात् कर्तव्यः क्रोधगर्वयोः॥ .. इति पाटितः॥७॥ 16 ८०७ घट्टयनग्रपाणिभ्या कमावी मुहुर्मुहुः । ताडने विनियुक्तोऽयं घटितोत्सेधकारकः॥ ॥इति धहितोत्सेधः॥८॥ .८०८ घड्यन् पाणिना भूमि घहितः खल्पनोबने। ॥ इति घट्टितः ॥९॥ तिरधीनतलेनोवी मईयन् मर्दितो भवेत् ॥ ॥ इति मर्दितः ॥१०॥ ८०९ - - 1 B मध्ये मुक्षि A मध्ये मुतक्षि° मध्ये युक्षि The correct reading may also be.मध्ययुत्मि। 2 ABC °स्थापयसारणे ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy