SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ -उल्लास १, परीक्षण २ [प्रत्यादि पङ्किलोकायावतः शीघ्रगत्वरः। ___! झत्यप्रगः ॥११॥.. पाणिना पृष्ठतो गच्छन् चरणः पाणिगो मतः। .... ॥ इति पार्णिगः ॥ १२ ॥.. " पार्श्व गच्छन् पार्श्वगः स्यादथवा पार्श्वतः स्थितः॥ ८१० ॥ इति पार्श्वगः ॥ १३॥ ॥ इति त्रयोदश चरणाः॥ येनानायः षडङ्गः प्रकटित इतिकर्तव्यतासंयुतोद्धा येनोवैः स्वामिनाप्' निजगुणनिभृतं खीयराज्यं षडङ्गम् । यो नित्यं शम्भुजायां त्रिभुवनमहितां न्यस्यति' खां षडङ्गे . तेनायं लक्षणोक्तो व्यरचि नृपतिना' नृत्यवर्गः षडङ्गः ॥ ८११ इति 'श्रीराजाधिराज-श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहरुयां • संगीतमीमांसावां कोरो अङ्गोल्लासे अङ्गपरीक्षणं प्रथमं समाप्तम् ॥ . । प्रथमोल्लासे द्वितीयं परीक्षणम् । [प्रत्यङ्गानि ] अथ प्रत्यङ्ग संपन्नः प्रत्यङ्गानां समुच्चयम् । प्रत्यङ्गीकृतभूपालो वक्ति लक्षणपूर्वकम् ॥ प्रत्यङ्गानि स्कन्धौ ग्रीवा बाहू च पृष्ठमुबरं च । । । .... ऊरू जो चान्यौ मणिबन्धौ जानुनी चैव ॥ . . . [स्कन्धौ] लोलितावुच्छ्रितौ स्रस्तावेकोचौ कर्णलग्नको। नाग्नैव व्यक्तलक्ष्माणी स्कन्धौ पञ्चविधौ स्मृतौ ॥ २ ३ 1 B0 °नान्तं । 2 ABO नसहितां । 3 ABO न्यसति । 4 50 पडा। 5 B0 नृपपत्तिना। 6 ABO नृत्यवर्गषडङ्गः। 7 A drops समाप्तं । d in a different hand इति श्रीराजाधिराजकालसेन महीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहरुयां संगीतमीमांसायां नृत्यरत्नकोशे अंगोल्लासे अंगपरीक्षणं प्रथम समाप्तम् ॥ शुभं भवतु ॥ B drops from इति to प्रथमम् ; but between a and अथ enough space is left for the unwritten part of the colophon. 8 50 प्रत्यं । 9 80 लक्षपूर्वकम् ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy