________________
४
नृ० र० को-उल्लास १, पक्षिण नियुक्तौ लोलितौ तत्र हुडकावा'चार FATER हास्ये विटकृते नृत्ये,
॥ इति लोलितौ ॥१॥
उच्छितो हर्षगा
॥ इति उच्छ्रितौ ॥२॥ मदे दुःखे श्रमे स्रस्ती,
॥ इति स्रस्तौ ॥३॥ एकोचौ मुष्टिकुन्तयोः । प्रहारे
॥ इति एकोचौ ॥४॥ कर्णलग्नौ स्तः, शिशिराश्लेषयोरपि ॥
॥ इति कर्णलग्नौ ॥५॥ ॥ इति पञ्चधा स्कन्धौ ॥५॥' :
[ग्रीवा] समा निवृत्ता वलिता रेचिता कुञ्चिताश्चित्ता। त्र्यना नतोन्नता चोक्ता ग्रीवा नवविधा बुधैः। प्रकृतिस्था समा ध्याने जपे कार्ये स्वभावजे ॥
॥ इति समा ॥१॥ आभिमुख्यान्निवर्तेत या निवृत्तेति सोदिता। स्कन्धभारे चाभिमुख्ये तथा चकितवीक्षणे ॥ -
॥ इति निवृत्ता ॥२॥ पावोन्मुखी तु या ग्रीवा वलिता सा निगद्यते। ग्रीवाभङ्गे स्मृ(कृ)तेक्षायां प्रियस्य मुल्संनिधौ ।
४ ८ ॥ इति वलिता ॥३॥ ग्रीवोक्ता विधुतभ्राता (१न्ता) रेचिताङ्गादिमर्दने ।
॥ इति रेचिता ॥४॥ आकुञ्चिता कुञ्चिता स्यात् शीर्षभारे खगोपने ॥
॥ इति कुश्चिता ॥५॥
90
25
1 B0 झुडुक्कावादने । 2 A बुधै B0 बुधौ ।