________________
*
10
.
नुको उल्लास, परीक्षण २ पतिाकऽर्धवीक्षायां लोलातिप्रस्ताञ्चिता।
॥ इत्यश्चिता ॥ ६॥ ज्यमा स्यापार्श्वगा खेदे पार्श्वहस्कन्धभारयोः॥
॥ इति व्यत्रा ॥७॥ . अवनम्रा नता कण्ठालम्बेऽलङ्कारवन्धने।
॥ इति नता ॥ ८॥ उन्नतोर्ध्वगतोर्वावलोके कण्ठस्थदर्शने ॥
॥ इत्युनता ॥९॥ ॥ इति नवधा ग्रीवा ॥
[बाहवः] ऊर्खास्योघो मुखस्तिर्यगपविद्धः प्रसारितः।। अश्चितो मण्डलगतिः खस्तिकोद्दिष्टितावथ ॥ पृष्ठानुसारी चाविद्धः कुचिमोत्सारितावपि। . सरलान्दोलिती न बाहः पोक्सघोदितः ॥ ऊर्व ब्रजन् शिरोदेशादास्यस्तुङ्गवीक्षणे।
॥ इत्यूर्खास्यः ॥१॥ आलिङ्गन्निव भूपधमधोवक इतीरितः। .
॥ इत्यघोषकः॥२॥ ...तिर्यक् पार्थोपसी स्यात्॥
॥ इति तिर्यक् ॥ ३॥ यो मण्डल इव प्रात्या कक्षाक्षेत्राहिजेत्। सोपविद्ध इति ज्ञेयो नलायुद्धादिषुः स्मृतः॥
॥ इत्यपविद्धः ॥४॥ अनुव्रजन्नप्रदेश बाहुः प्रोक्तः प्रसारितः। विनियुक्तः फलादाने फलादेर्याचनेऽपि च ॥
॥ इति प्रसारितः ॥५॥
15
25
*
___ 10'ता । 2 ABO "त्यन्नता। 3 ABC स्याधा। 4 B0 'दितं। 50 drops from इति to "युद्धादिषु ।