________________
अश्चितादयः] २०२० को०-उल्लासर, परीक्षण
वक्षोदेशाच्छिरो गत्वा वक्षाप्रत्यागतोत्रितः। खेदादौ विनियुक्तोऽयं,
॥ इत्यञ्चितः ॥६॥
सर्वतो भ्रमणाहुजः॥१॥ - १७ उच्यते मण्डलगतिः खड्गादिभ्रामणे स तु ।
॥इति मण्डलगतिः ॥७॥ पार्श्वव्यत्यासतो बाह्रोः स्वस्तिकः स्यादलग्नयोः। उपस्थाने 'रवेः कार्यः परीरम्भेऽभिवादने ॥
॥ इति स्वस्तिकः ॥ ८॥ मणियन्धाद्विनिःसृत्य पुनर्व्यावृत्तिमाश्रितः । उद्वेष्टितो भवेद्वाहुः सर्वगर्वादनादरे ॥
॥ इत्युवेष्टितः ॥९॥ पृटतो गमनात् पृष्ठानुसारी बाहुरुच्यते । तूणाद्वाणग्रहे स स्थादू वीटिकाग्रहणेऽपि च ॥
॥ इति पृष्ठानुसारी ॥१०॥ आबिद्धोऽभ्यन्तराक्षिप्तः, . ॥ इत्याविद्धः॥ ११॥
सूचीकुर्वश्च कूर्परम् । वक्रितः कुञ्चितः पाते प्रहारे भोजने तथा ॥ खगादिधारणे चास्य विनियोगः प्रकीर्तितः॥
॥ इति कुञ्चितः ॥ १२॥ अन्यपानिजं पार्श्व ब्रजन्नुस्सारितः स च । जनतोत्सारणे प्रोक्तः........... ||
॥ इत्युत्सारितः॥ १३ ॥ सरलः पार्श्वयोर्ध्वमधस्ताच प्रसारितः। सपक्षानुकृतौ माने भूस्थनिर्देशने कमात् ॥
॥ इति सरलः ॥१४॥
1 50 रवः। 2 A drops तः। 3 BC repeat° शने ।
१० नृ० र.