________________
10 ..
नृ०० को०-उल्लास १, परीक्षण २
[वर्तमा आन्दोलितः स्यादन्वर्थः सविलासगतौ मतः।
॥ इति आन्दोलितः ॥ १५ ॥ किंचिद्वक्रीकृतो नम्रः स्तुतौ माल्यस्य धारणे ॥
॥ इति नम्रः ॥ १६॥ एतेषां विनियोगस्तु परिभाषापरीक्षणे । उक्तः क्षमापालनाथेन तत एव गवेष्यताम् ॥
॥ इति बाहवः॥
[वर्तना ।] अथ वर्तना-संगीतरत्नाकरटीकायाः कलानिधेमध्यात् . सामस्त्यव्यासयोगैः करकरणमिलद्वाहुसंयोजनैर्याजायन्तेऽसंख्यरूपाः क्रमत इह रसोल्लासिवैचित्र्यतश्च । आवावर्तनाना रसमनुरुचिरा स्वे(? स्तेन) लास्यानुरूपास्ताभिर्नृत्यप्रपञ्चास्त्वभिनयचतुराः पाणयोऽनेकशः स्युः ॥ २७ पताकारालयोः पूर्व शुकतुण्डालपद्मयोः। वर्तना खे(१ ख )टकस्यापि पश्चान्म'करवर्तना ॥ उद्ध(१ ऊर्ध्व)वर्तनिकाविद्धवर्तना रेचिताहृया। नितम्बकेशबन्धाख्ये फल्गुवर्तनिका ततः॥ कक्षावर्तनिकोरस्थे (? स्थ)वर्तना खड्गवर्तना। पद्मवर्तनिका दण्डवर्तना पल्लवाभिधा॥ वलिता मात्रपूर्वा च वर्तना परिवर्तना। चतुर्विंशतिरित्युक्ता वर्तना भट्टतण्डुना ॥ अथ क्रमाल्लक्षणमुच्यतेसव्यापसव्यव्यवासाद्धान्तिरामणिबन्धतः। क्रियते चेत् पताकस्य सा पताकाख्यवर्तना॥ .. ३२
॥ इति पताकावर्तना ॥१॥ तर्जन्याचङ्गुलीनां यदन्तरोद्वेष्टनं क्रमात् । आवेष्टितक्रियापूर्व सा प्रोक्तारालवर्तना॥
॥ इत्यरालवर्तना ॥२॥
1 Bo drop क।