SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ * शुकवर्तनाया वर्तनाः ] नृ० र० को०-उल्लास १, परीक्षण २ शुकतुण्डको वक्षःस्थाविद्धोधोमुखः कृतः। ऊरुपृष्ठे वर्तितश्चेच्छुकतुण्डाख्यवर्तना ॥ ॥ इति शुकतुण्डाख्यवर्तना ॥३॥ अभ्यन्तरे कनिष्ठाद्या वर्तन्तेऽङ्गुलयः क्रमात् । व्यावृत्तिक्रियया यत्र साऽलपल्लववर्तना ॥ ॥ इत्यलपल्लववर्तना ॥४॥ खटकामुखयो भिक्षेत्रे सव्यापसव्यतः। मणिबन्धावधिभ्रान्तिः खटकामुखवर्तना ॥ ॥ इति खटकामुखवर्तना ॥५॥ यदा तु मकरो हस्तः पुरस्तात्पार्श्वयोरपि । व्यावर्तते बहिश्चान्त्यस्तदा मकरवर्तना ।। ॥ इति मकरवर्तना ॥ ६॥ ग(? य)दोद्धृतौ नृत्यहस्तादूर्ध्वदेशे तु वर्तितौ । .. तदोर्ध्ववर्तना नाम वर्तनाविद्भिरीरिता ॥ ॥ इत्यूर्ववर्तनिका ॥७॥ अथापविद्धवत् पाणी वर्तेते चेद्भुजौ क्रमात् । आविद्धावन्तराक्षिप्तौ सा स्थादाविद्धवर्तना ॥ ... ॥ इत्याविद्धवर्तना ॥ ८॥ खस्तिकाद्विच्युतौ हस्तौ हंसपक्षौ द्रुतभ्रमौ । रेचितौ चेद्वर्तनाभ्यां तदा रेचितवर्तना॥ ॥ इति रेचितवर्तना ॥९॥ ... मणिषन्धावधिभ्रान्तौ विश्लिष्टानुलिपल्लवौ । नितम्बोक्तप्रकारेण वर्तितौ स्कन्धदेशयोः॥ पुनर्नितम्बदेशे तु पताको वर्तितौ क्रमात् । नितम्बवर्तना नाम ॥ ॥ इति नितम्बवर्तना ॥ १० ॥ ४२25 1 ABC वर्तते । of आविद्धवक्रयोः पाण्योर्वतेते चेद्भजौ क्रमात Kallinatha सं. रं. अ.७ श्लो. ३४९ कलानिधि पृ. १०७ ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy