SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 10 नृ०० को० १ उल्लास १, परीक्षण २ [सन्मयाना - केशवन्धे प्रकीर्तिता।। विचित्रवर्तनायोगात् केशदेशाद्विनिर्गतौ । पुनश्च केशदेशे च पर्यायेण विवर्तितौ । पताकावेव चेत् सा तु केशबन्धाख्यवर्तना ॥ ॥इति केशबन्धवर्तना ॥ ११ ॥ व्यावृत्त्या वक्षसो भालं प्राप्य तत्पार्श्वमागतौ। ततो मण्डलवद्धान्त्या प्रचालितभुजौ करी ॥ पताको चे मेदूर्ध्वमण्डलावेव कोविदैः। चक्रवर्तनिकेत्युक्ता फल्गु(? फाल )वर्तनिकापि च ॥ ४५ ॥ इति फल्गु(? फाल)वर्तनिका ॥ १२ ॥ पार्धमण्डलिनोः पाण्योभ्रमणं स्वखपार्श्वयोः। क्रमादकैकपाधैव कक्षवर्तनिकां जगुः ॥ ॥ इति कक्षावर्तना ॥ १३॥ उरोवर्तनिक विद्यादुरोमण्डलिनोः क्रियाम् । ॥ इत्युरोवर्तनिका ॥ १४॥ एक: स्यात् कुञ्चितो मुष्टिः]खटकास्योऽश्चितः पुरा(पर)। ४७ इति कीर्तिधरस्त्वाह मुष्टिकखस्तिको करौ। खड्गवर्तनिकेत्येतनामधेयं त्वकल्पयत् ॥ ४८ ॥ इति खड्गवर्तनिका ॥ १५॥ पनकोशाभिधौ हस्तौ व्यावृत्त्यादिक्रियाश्चिती। आश्लिष्टौ खस्तिकक्षेत्रे व्यावृत्तिपरिवर्तितौ ।। मिथः पराकुखौ सन्तौ नलिनीपनकोशको । एतौ कीर्तिधराचार्याः पनवर्तनिकां जगुः ।। यद्वाखस्तिको कुचितौ हस्तौ व्यावृत्तिपरिवर्तितौ । मियः परामुखौ बद्धौ सैषा कमलवर्तना॥ ॥ इति पनवर्तना ॥१६॥ 15 . 20 ....:. 1 of एकस्याकुञ्चितो मुष्टिः खटकास्योऽश्चितः परः। कलानिधि on सं.र. अ.७ सो. ३४९ पृ. १०८।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy