________________
७६८
७६९
७७० .
७७१ 10
७७२
७७३
बायः ०र० को०-उल्लास १, परीक्षण ।
विशेष्यं नानुयात्यन्यमनुयाति विशेषणम् । यथोत्पलं तदेवापि रक्तादिमुणयोगतः॥ विशेष्यते तथा नीलं न कचिदृश्यते बुधैः। एकादशविकारेऽपि यदि ते स्यादनन्यता ।।' न भेदः कल्प्यतां विद्वन् पताकत्रिपताकयो। कचित्किंचिदभेदेऽपि हस्तकानां परस्परम् ॥ ऐक्यादामूलमैक्ये तु तव स्यादेकहस्तकः। तस्माचतुःषष्टिरिति संतोष्टव्यं विपश्चिता ॥ सप्तषष्टिरितीयं या संख्याचार्यैः प्रदर्शिता। नैव सा नियता यस्मानाष्टार्थाय हस्तकाः .. किं तु दृष्टार्थसंपत्त्यै लोकयुक्तिमवेक्ष्य च । यथाशोभं प्रकल्प्याः स्यू रसानुगतिकाः कराः॥ प्रयोगः पूर्वमेवोक्तः परिभाषापरीक्षणे। अभिनेयवशादेते सर्वेऽभिनयहस्तकाः॥ त्रिविधा अपि विज्ञेया नृत्ययुक्ता बुतादिकाः। आनन्यादभिनेयानां सन्त्यनन्ताश्च ते यथा । अञ्जनश्चन्द्रकान्तश्च जयन्तश्चेति नामभिः॥ ललितं वक्षसः क्षेत्रे कपोतं कर्णदेशगम् । संदंशविधिनैवं स्यादञ्जनो नाम हस्तकः॥
॥ इत्यानः॥१॥ अर्धचन्द्रं करं कृत्वा ततो मकरमाचरेत् । शुकास्यं दण्डपक्षौ च जानुदेशललाटयोः । चतुर्भिहस्तकैः प्रोक्तश्चन्द्रकान्ताभिधः करः॥
... ॥ इति चन्द्रकान्तः ॥२॥ कामे विषय मकरं दक्षिणे वार्धचन्द्रकम् । भ्रामयित्वा समं कुर्यात् पताकं दक्षपार्श्वमम् ।। त्रिपताकं तथा स्कन्धे जयन्तो हस्तको भवेत् ॥
॥इति जयन्तः॥३॥
७७४
20
৩৩৪
. 25
७७७
1 ABG पुषः । 2 ABG तां । 3 ABO दलोदपि ।
९० रन