SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ० को०- उल्लास १, परीक्षण १ एवमन्येsपि विज्ञेयाः खबुद्धया नृत्यकोविदैः ॥ ॥ इति हस्तप्रकरणम् ॥ * [ अथ वक्षः । ] पश्चधा सममाभुग्नं निर्भुग्रं च प्रकम्पितम् । उद्वाहितं च विज्ञेयं 'वक्षस्तल्लक्ष्म कथ्यते ॥ * ससौष्ठवं समं ज्ञेयं चतुरस्राङ्गसंश्रयम् । प्रकृतिस्थमिदं वक्षः खभावाभिनये मतम् ॥ ॥ इति समम् ॥ १ ॥ * . आभुग्रं शिथिलं निम्नं वक्षः स्याद्वर्वशोकयोः । व्याधौ विषादे मूर्च्छाभीलज्जादी संभ्रमेपि च । शीतच्छल्ययोश्चैव संप्रोक्तं भरतादिभिः ॥ wwwww * ॥ इत्याभुग्नम् ॥ २ ॥ निम्नपृष्ठं च निर्भुग्नं बन्धुरं 'स्तब्धमप्युरः । गर्वोत्सेके प्रहर्षोक्तौ स्तम्भे विस्मयवीक्षणे । सत्यवाक्ये तथा माने प्रयोज्यं मृत्यकोविदैः ॥ ॥ इति निर्भुग्नम् ॥ ३ ॥ , * अजस्रमूर्द्धमुत्क्षेपैः कम्पितं यत्प्रकम्पितम् । कामहासश्रमश्वासहिक्का 'दौ रोदनेऽपि च ॥ ॥ इति प्रकम्पितम् ॥ ४ ॥ * [ बच ७७८ ७७९ ७८० ७८१ ७८२ ७८३ सरलोत्क्षिप्तमाकम्पयुक्तमुद्वाहितं मतम् । उत्तुङ्गालोकने जृम्भा दीर्घोच्छ्वासादिके तथा ॥ ॥ इत्युद्वाहितम् ॥ ५ ॥ ॥ इति पञ्चधा वक्षः ॥ * [ अथ स्तनौ । ] उच्चावापाण्डुरौ श्यामौ मनापी (? सुपीनी) लोलिती' मनाक् । सङ्कुचद्वदनौ चेति स्तनौ[तु] षट् प्रकीर्तितौ । एतौ रसेषु भावेषु यथौचित्यं प्रयोजयेत् ॥ ७८४ ७८५ 1 B वक्ष्य; वक्ष्यमूल्ल | 2 BC बन्धुरस्त । 3 BC स्तम्भविस्मय' | 4 BO °हिष्का' | C 5 BG जृभा । 6 ABO श्यामामनापीलोलतौ । 7 ABO 'दनो | 8 ABO बोट् ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy