________________
मालभिवेशः] • नृ० र० को०-उल्लासर, परीक्षण १
ते स्युदक्षिणतो विभोर्नवनवखखोचितान्यासना.. न्यध्यास्य प्रतिभाविशेषविजितेन्द्रज्या सभापण्डिताः।
वामेनास्य पुनः सुता नरपतेनैपुण्यभाजो जना...... ... ये चान्येऽभिनयप्रवीणमतयो नृत्येष्वमिज्ञाः पुनः॥ ११८
पृष्ठे चास्य वराङ्गना नरपतेः स्युरिनार्यो लसत्
तारुण्याकरभूमयो वसतयो लावण्यलीलाश्रियाम् । चित्रालतिभूषिताः सिततरैर्नेत्राञ्चलैः कामिना ___ यूनां चित्तविवेकवैभवमलं संच्छादयन्त्यो निजैः॥ ११९ चञ्चद्रनमयोरुनूपुररणत्कारैर्विलासोल्लसद्-.
भावैर्मानससंभवं निजनिजैरुद्वोधयन्त्योऽन्वहम् । संसिञ्जत्करचारुचामरमरुत्संवीजयन्त्यः स्मित___ ज्योत्लाशुभ्रितदिङ्मुखाः परवशीकारैकसत्कर्मणा ॥ १२० अग्रे वेत्रधरा नृपेङ्गितविदो मान्येतरज्ञानिनो
दक्षा रक्षणकर्मणि प्रतिपदं संप्राप्तसंवेदकाः। प्रोवञ्चज्जयजीवमङ्गलशिरःसेवा विदग्धाः सदा • तिष्ठेयुः परितः समीरितदृशो नित्यं नृपस्याग्रतः॥ १२१ शश्वद्राजकुलोद्भवाः सुनिपुणा नित्यानुरक्ता नृपे
नो भिन्ना न च संहता परिगतान्योन्यानुरागस्टहाः । स्पर्धाबन्धमनोहरा परिगतानेकास्त्रविद्योद्धरा
स्तिष्ठेयुः परितोऽस्य रक्षणविधावुद्यत्समस्तायुधाः ॥ १२२20 - नानादेशविचारचारुमतयो नाट्यागमे पारगा
वैदग्ध्यामृतवाहिनीजलधयश्चाञ्चल्यलेशोज्झिताः। द्रष्टारो विविधक्षितीश्वरसभास्थानस्य मानेप्सवो वर्तेयुः परितोऽस्य बन्दिनिवहास्तत्कर्मसंशंसिनः॥ १२३
॥ इति सभासन्निवेशः॥
15
...
25
[पूर्वरङ्गः।] एवं तत्र समग्रलक्षणपरीवारे सभानायके- .. .. ___ऽध्यासीने रुचिरोरुमौक्तिकमणिप्रायं सुसिंहासनम् । 1 Bo °न्द्रेस्याः। 2 ABC मलः। 3 BG सेवादि ।
-