Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
10
15
20
25
30
१० ।
-उस १, परीक्षण १ [ सावि
नैतदरिद्रगृहिणीविवाहोत्सवतुल्यताम् । अवश्यकरणीयत्वादारोहतीति भवद्वचः ॥
नैवमेवंविधस्यापि नटमा नोपपद्यते । 'तदान्यपात्रमध्ये किं क्रियते व्यजनाग्रहः ॥ केचित्वथवा कार्यः स्वयं सामाजिकेन किम् । अन्येषु सात्त्विकेष्वेवमेव दूषणकल्पना ॥ तेषां महानुभावानां सात्त्विकानां हृदः स्फुटम् । कलुषीकरणाज्जातः शङ्कुशङ्कासमागतः ॥ विशीर्णफलवानोक्तफलः फलतु किं फलः । सत्वाख्येन प्रयत्नेनाभिनीयन्ते तु तेऽत्र ते ॥ भावाः स्युः सात्त्विकास्तस्मात् किं तथा ये तथा न हि । बाष्पगद्गदमुख्याः स्युस्तथा 'वेदोद्गमादयः ॥ प्रयत्नेनाभिनिर्वहेतुश्चेत् सात्त्विके भवेत् । तत्पुंप्रयत्न निर्वपद्मकोशादिभिर्भवेत् ॥ वर्षधारादिकेतेऽभिनेये सात्त्विकता न किम् । अथ चेद्र्यतिरेकस्ते तेभ्यस्तेषामिमे यथा ॥ रत्यादयश्चित्तवृत्तिनिर्वेदात् पूर्वमेव तु । निवेदनं 'प्रकुर्वन्ति ततः प्राणमधान्तरम् ॥ तन्मांस (?) विश्वरूपाभ्यां सत्त्वं कलुषयत्यपि । अन्तःकरणसत्त्वस्य वायुराश्रयतां गतः ॥ क्रोधाद्या अपि दृश्यन्ते विकाराः प्राणसंभवाः । प्राणसूत्रपरिप्रोते संविदभ्यासचित्रिते ।। विकारो जायते देहे तत्र चित्प्रत्ययेन च । रत्यादिरप्रसरणखभावः प्राणभूमिकाम् ॥ अनधिष्ठाय सहसाऽस्तमेति स यदा पुनः । परामर्शाल्लक्षणीयामवधानधुरं व्रजेत् ॥ तदा स प्रसरत्येव प्राणभूमौ तथाविधः । तामसत्वान्न नैर्मल्यसाधुतोपचितः परम् ॥ सत्त्वमित्युच्यते सांख्यप्रसिद्धं सत्त्वमित्युत । न तस्य प्राणदेहे च विकारः संभवेत् कचित् ॥ 1 ABC कोई | 24 बिकु ।
३७१
३७२
३७३
३७४
३७५
३७६
३७७
३७८
३७९
३८०
३८१
३८२
३८३
३८४
३८५

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166