________________
5
10
15
20
25
30
१० ।
-उस १, परीक्षण १ [ सावि
नैतदरिद्रगृहिणीविवाहोत्सवतुल्यताम् । अवश्यकरणीयत्वादारोहतीति भवद्वचः ॥
नैवमेवंविधस्यापि नटमा नोपपद्यते । 'तदान्यपात्रमध्ये किं क्रियते व्यजनाग्रहः ॥ केचित्वथवा कार्यः स्वयं सामाजिकेन किम् । अन्येषु सात्त्विकेष्वेवमेव दूषणकल्पना ॥ तेषां महानुभावानां सात्त्विकानां हृदः स्फुटम् । कलुषीकरणाज्जातः शङ्कुशङ्कासमागतः ॥ विशीर्णफलवानोक्तफलः फलतु किं फलः । सत्वाख्येन प्रयत्नेनाभिनीयन्ते तु तेऽत्र ते ॥ भावाः स्युः सात्त्विकास्तस्मात् किं तथा ये तथा न हि । बाष्पगद्गदमुख्याः स्युस्तथा 'वेदोद्गमादयः ॥ प्रयत्नेनाभिनिर्वहेतुश्चेत् सात्त्विके भवेत् । तत्पुंप्रयत्न निर्वपद्मकोशादिभिर्भवेत् ॥ वर्षधारादिकेतेऽभिनेये सात्त्विकता न किम् । अथ चेद्र्यतिरेकस्ते तेभ्यस्तेषामिमे यथा ॥ रत्यादयश्चित्तवृत्तिनिर्वेदात् पूर्वमेव तु । निवेदनं 'प्रकुर्वन्ति ततः प्राणमधान्तरम् ॥ तन्मांस (?) विश्वरूपाभ्यां सत्त्वं कलुषयत्यपि । अन्तःकरणसत्त्वस्य वायुराश्रयतां गतः ॥ क्रोधाद्या अपि दृश्यन्ते विकाराः प्राणसंभवाः । प्राणसूत्रपरिप्रोते संविदभ्यासचित्रिते ।। विकारो जायते देहे तत्र चित्प्रत्ययेन च । रत्यादिरप्रसरणखभावः प्राणभूमिकाम् ॥ अनधिष्ठाय सहसाऽस्तमेति स यदा पुनः । परामर्शाल्लक्षणीयामवधानधुरं व्रजेत् ॥ तदा स प्रसरत्येव प्राणभूमौ तथाविधः । तामसत्वान्न नैर्मल्यसाधुतोपचितः परम् ॥ सत्त्वमित्युच्यते सांख्यप्रसिद्धं सत्त्वमित्युत । न तस्य प्राणदेहे च विकारः संभवेत् कचित् ॥ 1 ABC कोई | 24 बिकु ।
३७१
३७२
३७३
३७४
३७५
३७६
३७७
३७८
३७९
३८०
३८१
३८२
३८३
३८४
३८५