________________
साविकमान परीक्षा ] नृ० १० को०- उल्लास १, परीक्षण १
तस्मादनन्यमनसो जायन्ते ते नु साविक स्तम्भादीनां न चैवं स्यात् समाधानं तु मानसम् ॥ हेतुः समानकालीनोऽष्टको दयनिमित्ततः । तद्वाष्पं जनयेयुर्ये नटबुद्धयवसायकाः ॥ ते स्युर्नटगतानां तु बाह्यषाष्पादिहेतवः । एवं ते सात्त्विकाः सत्त्वेनाहताः संसदि स्फुटम् ॥ वाक्यगाथादिभिर्गम्या नैवमवघटेत हि । एवं ते ह्यभिनीयेरन्नट (? टा) नेत्रजलादिभिः ॥ नैवं नटानामन्योन्यं प्रसिद्धा एव तेन तत् । यतोऽस्यैवं प्रसिद्धाभिधानेऽस्य क्वचित् तत्कृतेः ॥ शिष्यानौपयिका तत्र किं फलं वद तत्त्ववित् । नैवं तथाविधे बुद्धयवसायेऽष्टकस्य तु ॥ मानसैकाग्र्यहेतुत्वे यौगपद्योदयाप्तितः । बाह्यबाष्पाष्टकस्यास्य यौगपद्यादयोऽपि च । तत्र सामग्र्यन्तरं चेत् किमवान्तरकल्पनैः ॥ सुलयमनुसरामि स्थानकं स्वीकरोमि
स्फुरितमनुभवामि स्थायिरूपं सलीलम् । परमिह रचयामि प्रीतिदृष्टिं च कान्ताम्
X
३५७
३५८
३५९
३६०
३६१ 10
३६२
३६३15
ध्रुवमुपरि नयाम्युत्फुल्ल विस्फारतारम् ॥ इत्यादयोऽध्यवसाया गण्या नटगता न हि । अन्तर्भावो न सर्वेषामुक्तेष्वेवावकल्पते ॥ न चातिव्यग्रमनसा तारकाया विलोलनम् । शक्यक्रियां (? यं) न वा योग्याभ्यासशिक्षात्र कारणम् ॥ ३६६ स्तम्भादावपि सा तुल्ययोगक्षेमात्र दृश्यते । एकाग्र्यबुद्धयवसायशून्ये नाव्ये नटेन च ॥ किञ्चिदप्यधुना कर्तुमशक्यं विद्यते कचित् । नटस्याध्यवसायानां लौकिकेनानुकारिणा ॥ निर्वेदादिभाववर्गगणने किं फलं वद । बायोsपि दृश्यते स्तम्भो भयहर्षादिकैरपि ॥ व्यजनग्रहणाचापि खेदाभिनयने कचित । मन्दसत्वे नटेकीदितापात् खेदः प्रतीयते ॥
३६७25
1 ABO कादयनिमित्ततः । 2 ABC जनयेयं । 3 ABO कचितत् ।
३६४
३६५
5
३६८
३६९
३७०
20
30