________________
३४२
नगरको उल्लास १, परीक्षण १ [साविकमावता लयतालावसानस्य विषयेष्ववधानतः । प्रणीतमा प्रयोगत्वासंभवात् लौकिकाः स्मृताः॥ स्तम्भादीनां तु पाखानां हेतवो नान्तराः कचित् । अतः सविषयत्वं नो सहमाना इमे स्फुटम् ॥ रत्याश्य इव खीयवलनेन खकार्यगम् । प्रयताचं 'विरुध्याथो रत्यादि समनन्तरम् ॥ उभूतास्त इव पायगुणशून्यतयात्र तु। उच्यन्ते सात्त्विका प्रान्तचित्तवृत्तिविशेषिकाः॥ ३४५ षाधवस्तुविशेषाभिमुख्यापेक्षाविनाकृतम् । रत्यादिरूपसापेक्षमन्तःकरणमुच्यते॥ शुद्धं सत् तन्मते सत्त्वं केषाञ्चन मते पुनः। ... बीजस्थानीयमव्यक्तरूपं सत्त्वमुदीरितम् ॥ मनसा सहितं 'चास्य तत्त्वमेव कचिन्मते। सत्त्वशब्दाभिधेयाश्य)यत्स्थानं तत् सात्त्विकं मतम् ॥ ३४८ बाघार्थविषयकोषादिकानां परिणामतः। तदीयपरिपाकस्य परिपोषखरूपतः॥ स्तम्भादि कारयन्ति ये रतिक्रोधादयो यतः। उदासन्ते सविषया अतस्तद्वयतिरेकिणः॥ ग्लान्यालस्यश्रमाचासुस्तु) विषया भावतो यदि । यथा ये पायहेतुकाः सन्तो वैवर्येनोपलक्षिताः॥ सात्त्विकान्तःपातित्वेन गणिताः पूर्वसूरिभिः। अबादयो बायधूमशीतादिकनिमित्तकाः॥ ३५२ व्यजनग्रहणायेनाभिनयेनोपलक्षिताः। असात्त्विकेऽपि तन्मध्ये गणिता भवभूतिना ॥ ३५३ कथं वा रतिनिर्वेदादिकमत्राभिनीयते। नटेन निरपेक्षेण मानसव्यावृतेरिह ॥ इत्यादिकं तथा स्तम्भादिकं तस्मात्समं मतम् । नैवं खभोजनादौ तु जनो व्यग्रमना अपि ॥ ३५५ सकृन्मनः प्रयुज्यापि कुर्वन् चक्रमणादिकम् । दृश्यतेऽन्यमना नैव स्तम्भादिजनने क्षमः॥ 1 50 विरुध्यायो। 2 ABC चास। 3 BO नैव ।
20
mmirman
३५४