________________
साविकभावपरीक्षा] नृ० र० को०-उल्लास १६परीक्षण१
२९. अभिनेयपरां शोभा काञ्चित् संपादयन्सानि ।। आरं स्यात् 'शातदन्तस्य योगायोषा भटा स्मृत्यः ३२८ तवृत्तिरिव या वृत्तिर्भवेदारभटी तु सा। ऋग्यजुःसामवेदेभ्यो वेदाचाथर्वणात्तथा ॥ क्रमाखाताश्चतस्रस्तु नानाभेदोपहिताः। भारत्यां वाचिकाः सर्वे वर्तन्तेऽभिनया इह ॥ . तिसृष्वन्यासु वर्तन्तेऽभिनया आङ्गिका पुनः ।....... वृत्ति? त्य)भावादभिनयो नाहार्योनार्यसंमतः॥ .. ३३१
३३२
[सात्त्विकभावपरीक्षा ।] अतः 'कायमनोवाग्भिनिमित्तैत्रिविधैरिह। निर्वृत्तत्वात् त्रिधैते स्युरिति केचन मन्यते ॥ विचारस्यासहत्वेन.नैताक्ततरं यतः। साविका आङ्गिकेष्वेव पर्यवस्यन्ति तत्त्वतः ॥ ३३३ नटस्यातत्वरूपस्य किं तादात्म्यमतो न हि । स्तम्भादीनां सात्त्विकत्वं केवलानामिहोदितम् ॥ ३३४ अथ प्रयत्ननिवृत्त्याः सात्त्विकाश्चेद्भवन्मते। .. मतमेवं वचोभरिङ्गीकारोचिता त्विह ॥ एत एव प्रयत्नेन निवृत्त्याः सर्व एव वा। स्तम्भाद्या उत रत्यादिस्थायिनो व्यभिचारिणः ॥ ३३६20 तथा हि विवदन्तेऽत्र सत्त्वे प्रावादुका यथा...' विकाराद्वायुसंरोधनिर्मितात् सात्त्विकाज(स)। भघोटादयः श्वासोच्छ्रासादेवासनामयात्। ... विवंशो वायुसरोपा सिद्धसंवेद्यलक्षणः ॥ .. ३३८
चिराचिरखरूपेण सत्वमित्यभिधीयते। . : शिक्षाभ्यासाचिरतरमाधैर्नाव्यकर्मणि ॥ .
वासनाभिनयनेतद्दलोल्लटसंमते। . यथा तदानीं नो कर्ता तादात्म्यं नैव किचन ॥ . ३४० भावः खसुखदुःखाभ्यां के भेदा वेशकश्चन(?) . . . . ३४१ 180 शानदंतस्य; A शास्त्रत्रदंतस्य । 2 BO नयाहार्योत्रार्यसमंततः। 3 B0 कामपतो। 4 ABO स्वासोत्स्वासो। 5 ABO °धा सिधा ।
25