________________
नृ०र० को पल्लास १, परीक्षण १ [चित्र आहार्यामिनयाँ स्वर
[चित्राभिनयः।] अनाथभिनयस्यैव यो विशेषः कचित् कचित् । अनुक्तमुच्यते चित्रः स चित्राभिनयः स्मृतः ॥ रम्मोर्वशी'प्रभृतिमिर्दिव्यं नाट्यं प्रवर्तितम् । तथैव मानुषे लोके पार्थिवानां गृहेषु च ॥ सङ्गीतपरिक्लेशा नित्यं प्रमदाजनस्य गुणहेतुः । यन्मधुरकर्कशत्वं भजते नाव्यं प्रयोगेण ॥
॥ इति चित्राभिनयः॥
.. [आहार्याभिनयः। यतोऽलंकार्यशेषत्वमलङ्कारस्य वर्ण्यते। आहार्याभिनयस्यातो नाङ्गिकात् पृथगर्थता ॥ शेषत्वाद्गुणतापत्तेर्न प्रधानत्वमिष्यते। गुणः प्रकृत्यङ्गमतोऽन्याङ्गता संमता सताम् ॥ . अन्याङ्गमप्रधानं स्यादतो न वसकः(? रसक)खतः। अङ्गेषु मुकुटादीनां शब्देषु यमकादिवत् ॥ न संस्कार-विशेषत्वात् पृथक्त्वं कस्यचिन्मतम् । सालङ्कारैर्वचोगुम्फैरङ्गैर्भूषाविभूषितैः॥ विभागादेरभिव्यक्ते रसाभिव्यञ्जकत्वतः। भूषणानां न भूष्येभ्यो गणना पृथगीप्सिता॥ यथा धुतादिके मूर्ध्नि क्रियाभेदाद्भवेद्भिदा। एवं भूषाविभेदेन भेद इत्येव सुन्दरम् ॥ उपाङ्गता वाऽमीषां स्यात् पृथग्वृत्तेरभावतः। तथा हि त्रितये यस्मिन् चतस्रो वृत्तयः स्मृताः॥
३२५
25
[भारत्यादिवृत्तयः।] भारती सात्त्वती चैव कैशिक्यारभटीति च । 'वर्तन्तेभिनया यस्मादाखासां वृत्तिता ततः॥ ३२६ भारत्यभ्यर्हिता यत्र वृत्तिः सा भारती मता। वृत्तिः सा कैशिकी या तु कैश्यवत् सोक्षम्यशालिनी ॥ ३२७ 140 °वसी; 0 रंभासी। 2 BC गताम् । 3 ABO वर्तते । 4 80 वृत्ति।