________________
समाजामिनयः] नृ०२० को०-उल्लास १, परीक्षण १
तामेव कुर्याववियुक्तसत्त्वो
यावत् रङ्गात् प्रतिनिःसृतः स्यात् ॥ ..... ३०३ एवमेते मया प्रोक्ता भावा अभिनयं प्रति। नोक्ता येऽपि तु तेऽप्यत्र लोकात् ग्राह्यास्तु पण्डितैः॥ ३०४ यानि वाच्यैस्तु न ब्रूयात् तानि गीतैरुदाहरेत् । न तैरेव हि वाक्यार्थैरथ प्राकेवलाश्रयः॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविचारणैः। आत्मस्थं वा परस्थं वा मध्यस्थं च विनिर्दिशेत् ॥ एवमन्येष्वपि तथा नानाकार्यार्थदर्शनात् । विनावाचा'नुभावो वा विज्ञेयोऽर्थवशाबुधैः॥ . ३०७10 धैर्यलीलाङ्गहारः स्यात् पुरुषाणां तु चेष्टितम् । हस्तपादाङ्गसञ्चारः स स्त्रीणां ललितो भवेत् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ लोको वेदस्तथाध्यात्म प्रमाणं त्रिविधं स्मृतम् । लोकाध्यात्मपदार्थेषु प्रायो नाट्यं व्यवस्थितम् ॥ देवतानामृषीणां च राज्ञां लोकस्य चैव हि । पूर्ववृत्तानुचरितं नाव्यमित्यभिधीयते ॥ एवं लोकस्य या वार्ता नानावस्थान्तरात्मिका। सा'नाव्ये संविधातव्या नाव्यहेतोः प्रयोक्तृभिः॥ ३११ यानि शास्त्राणि ये धर्मा यानि शिल्पानि याः क्रियाः। 20 लोकधर्मप्रवृत्तानि नाव्यमित्यभिधीयते ॥
३१२ . न च शक्यं हि लोकस्य स्थावरस्य चरस्य च। शास्त्रेण नियमं कर्तुं नानाचेष्टाविधि प्रति ॥ नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठितम् । तमाल्लोकप्रमाणं हि नाव्यं ज्ञेयं प्रयोक्तृभिः॥ ३१४25 .
नाव्यप्रकाराः कथिता मयैते
विज्ञाय सम्यङ् मनुजैः प्रयोज्याः। नाव्यस्य तत्त्वानुगतः प्रयोगः 'संमानमग्र्यं लभते हि रङ्गे ॥
॥ इति सामान्याभिनयः॥
1 AB वोगा। 2 ABO सानाट्ये। 3 ABC समान ।