________________
२० को०-उल्लास १, परीक्षण १ [ताण्डवं, सामान्यामि
[ताण्डवम् ।] ताण्डवं तद्भवेद्यत्तु प्राधान्येन प्रवर्तितम् । करणैरङ्गहारैश्च प्रयोगे उद्धतैरिह ॥ 'तण्डना निर्मिते नृत्ये प्राहुर्भेदत्रयं परे। विषमं विकटं लम्वित्यत्र तद्विषमं मतम् ॥ यदभ्यासवशाद्रबुभ्रमणादि प्रदर्श्यते। विरूपवेषावयवव्यापारं विषमं मतम् ॥ करणैरञ्चिताद्यैर्यत् प्रयुक्तं तद्भवेल्लघु। सङ्कीर्ण तद्भवेनृत्यं यदेतत्रयसंकरात् ॥ सर्वेष्वभिनयेष्वत्र व्यापारैराङ्गिकैर्यतः। . उत्पद्यन्ते नृत्यभेदाः सप्रपञ्चा अनेकशः॥ अतः प्रयत्नतः सर्वान् तानहं वच्मि यत्नतः। अत्राङ्गाभिनयः साक्षादङ्गविज्ञानपूर्वकः॥
तत्राङ्गानि शिरो हस्तौ वक्षः पार्वे कटीतटम् । 16 पादाविति षडुक्तानि भरताचार्यसंमते॥ यथा चाह भगवान् भरताचार्य:
[सामान्याभिनयः।] सामान्यामिनयो नाम ज्ञेयो वागङ्गसत्त्वजः।
तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ ...इह भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः।
दृष्ट्या हि सूचितो भावः पश्चादङ्गविभाव्यते॥ न बङ्गाभिनयात् कश्चिद् ऋते रागः प्रवर्तते ।
सर्वस्य सहजो रागः सर्वो घभिनयोऽर्थजः॥ ....वासयानीह शास्त्राणि वाशिष्ठानि तथैव च । 25 तमाद्वाचः परं नास्ति वाचः सर्वस्य कारणम् ।।
एतेभिनयविशेषाः कर्तव्याः सर्वभावसंपन्नाः।
अन्येऽपि लौकिका ये ते सर्वे लोकतः साध्याः॥ C. नानाविधैर्यथा पुष्पैर्मालां बनाति माल्यकृत् ।
अङ्गोपाङ्गै रसै वैस्तथा नाट्यं प्रयोजयेत् ॥ 30 .. या यस्य लालानियता गातश्च
Fari: रङ्गप्रवृत्तस्य विधानयुक्ता।
३०२
1B तमना।