________________
विं , लास्वं च] नृ० र० को-उल्लास १, परीक्षणा १
[अभिनयनृत्यम् ।] *निष्क्रान्ते सूत्रधारेऽथ पारिपाचकसंयुते।। प्रविशेग्नर्तकी तत्रायतस्थानकमाश्रिता॥ नत्वा देवानथ क्षिप्त्वा रङ्गे पुष्पाञ्जलिं ततः। अभिनेतुं प्रक्रमतेऽभिनयान सा यथारसम् ॥ वक्ष्येऽतोऽभिनयानादावभिनेयार्थसाधनम् । यस्मादुपेयधीने स्याद्विनोपायधिया कचित् ॥ व्यञ्जयन्ती रतिमुखान् भावान् या वासनामयान् ।। रसावसानाभिनयो भवन्ती व्यातिनंटे। 'चातुर्विध्यात् खहेतोः स चतुर्धा गदितो बुधैः । । आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकः परः॥ तत्राङ्गिकोऽङ्गनिवृत्तः शिरःप्रभृतिभिर्भवेत्। . गाथागीतः प्रबन्धाद्यो वाचिकस्तद्भवत्वतः॥ भूषणादिरिहाहार्यमाहार्यस्तत्मकाशितः। सीदत्यस्मिन् मनः सत्त्वं सात्त्विकस्तेन भावितः॥ एवं व्यवस्थिते राजा शास्त्रसागरपारगः। आङ्गिके सात्त्विकाहार्यान्तर्भावाद्वक्ति तद्विदः॥' नाव्यमार्गोपाधिभिन्नं द्विधा नृत्यमुदीरितम्। नृतेः क्तप्रत्यये रूपं देशीवृत्तमिहोदितम् ॥ नाट्यं मार्ग च देशीयमुत्तमं मध्यमं तथा। अधर्म क्रमतो ज्ञेयं नृत्यत्रितयमुत्तमैः॥ -
[लास्यम् ।] लास्यताण्डवभेदेन त्रयमेतद् द्विधा कृतम् । ललना ललितैरङ्गरचनोपचितैः शुभैः॥ प्रयोगैः सुकुमारैर्यत् साधितं लास्यमत्र तत् । लासाः [स्त्री पुंसयो वास्तत्राही ये(हर्थि) तु तद्धिते ॥ २८८ साधावर्थे लास्यशब्दः कामोल्लसनहेतुकः।। मृदङ्गहारकरणे चारी 'चरणकोमलः॥.
* Verses 277 to 284 are repeated in ABC as 81 to 88 of the preceding section. 1 BC चातुर्वेधाः A. चातुर्विध्याः । 2 ABC तद्विताम् । A B तद्विदः। 3 ABO ललिते। 4 ABO रचण ।
४र०कोशे