________________
साविक भाव परीक्षा ] नृ० १० को०- उल्लास १, परीक्षण १
धूमविधूसरवदनप्रकृतिविजिह्मस्वभावस्य । नैते लोके दृष्टाः क्वचिदपि सत्त्वे विकारास्तु ॥ तथा च राहुल:सत्त्वं रजस्तम इति प्रथिता गुणा ये
चित्तं तदात्मकमिहोपदिशन्ति सन्तः । सत्त्वोत्कटं मनसि ये प्रभवन्ति भावास्ते सात्त्विका निगदिता मुनिभिः पुराणैः ॥ इति
लाघवे च प्रकाशे च तारतम्यस्य संभवात् । दृष्टः क्रोधभयादौ च तथा सत्त्वस्य संभवः ॥ तत्प्राणभूम्यां प्रसृतप्राणसंवेदवृत्तयः । देहेनैव तावदमी संवित्वीकारवर्जिताः ॥ 'बाह्याख्यजडरूपेण, भौतिकेन तथा पुनः । इन्द्रजालादिविशदविभावेन तथैव च ॥ रत्यादिकेनातिचर्व्यमाणगोचरतां गतैः । अनुभावैर्गम्यमाना भजन्ते भावशब्दताम् ॥ ते च सत्त्वे प्राणमये भवत्वात् सात्त्विका मताः । ते सत्त्वेन चित्तवृत्ते (?त्तौ) चर्व्यमाणा विधानतः ॥ निर्वृत्ता इति विज्ञेयाः सात्त्विकास्तद्यथोच्यते । मनःप्रभवतो वस्तु सत्त्वं प्राणात्मकं मतम् ॥ सीवत्यस्मिन् मनः सत्त्वोत्कर्षात् साधुत्वतोऽपि च । केचित् सत्त्वेन संजल्पखभावां शब्दभावनाम् ॥ आहुः सूक्ष्मवासनादिस्वरूपेण व्यवस्थिताम् । तथा चिरतराभ्यास भावनाया विकल्पतः ॥ संजल्पतोद्भिन्नवृत्तेः सनाम्नो मनसोद्भवः । यस्मिन् तत् सत्त्वमित्युक्तं ननु किं केवलो (१ ले ) भवेत् ॥ ३९६ प्राणभूते सत्वरूपे तत्र को हेतुरुच्यते । तस्मात् सत्त्वाद्धेतुभूतादाहितं यत्समन्ततः ॥ मनः संवेदनं तस्य संबन्धान्मनसोऽपि च । समाधानाच्च रत्यादि विषयस्य तु *** ॥
३९७
1 BC drop बा। 2 ABC शूक्ष्म । 3 BC मनसं । - ५ नृ० रा०
३८६
३८७
३८८ 10
३८९
३९०
३९१
३९२
5
३९४
३९३२०
15
३९५
25
३९८३०