________________
३४
5
10
15
20
25
30
[ सात्विकभाववा
नृ० ८० कौ० - उल्लास १, परीक्षण १
चर्न्यमाणादिरूपेणोत्पद्यते प्रकृतित्वतः । स्तम्भाद्यैरान्तरैः पूर्वमभिन्नक्रमरूपधृक ॥ एवमुक्तात् त्रिःप्रकारात् सत्त्वादुत्पाद्यतेऽत्र यः । स सात्त्विक इति ख्यात इति चेदुच्यते त्वया ॥ तवं रतिनिर्वेदप्रमुखा अपि सात्त्विकाः । स्थानभेदोपसंक्रान्तावस्थान्तरयुजो न 'किम् ॥ एवमेकोनपञ्चाशज्जाता भावास्तु सात्त्विकाः । अत्राहुः केचिदाचार्याः स्थायिषु व्यभिचारिणः ॥ पर्यवस्यन्ति तेषां च रूपं प्रसरणाद्वहिः । अन्तोष्टारेचन (?) स्तम्भादिके दुर्योजमेव तत् ॥ तथा ह्येते प्रोततया घराद्यं भूतपश्चकम् । प्रपञ्चयति प्राणोऽथ खतनश्चेष्टतेऽपि च ॥ तावलम्बते प्राणं धराद्यं भूतपञ्चकम् । प्राणो यां यां चित्तवृत्तिं कुरुते खात्मनि 'श्रिताम् ॥ संपादयति तां तां स स्तम्भस्वेदादिभावताम् । तथा ह्यत्र क्रोधभयहर्षादिविहिता अमी ॥ देहक्रियाप्रयनेच्छादय एकखरूपिणः । चित्तवृत्तिस्तम्भमात्राकारा स्युर्व्यभिचारिणः ॥ अमीभिरेव स्तम्भाद्यैर्नाट्ये संगृह्य वर्णिताः । यथोद्वेगा वैमनस्यं बाह्यवैवर्ण्यहेतुके ॥ तस्मात् सर्वचित्तवृत्तिकलापोऽष्टक एव यत् । अन्तर्भूतः स चैवात्रानुभावेष्वत एव सः ॥ तदुक्ती संगृहीतः स्यादन्यत्राप्येवमूयताम् । जिभागप्रधाने तु प्राणे संक्रान्त उच्यते ॥ चित्तवृत्तिगणो बाह्यस्तैजसस्तु तथा पुनः । क्रोध इत्युच्यते तीव्रातीव्रत्वेनोपलक्षितः ॥ आकाशस्यानुग्रहे तु प्रलयः परिकीर्तितः । न तत्पूर्वं ततः पश्चात् खेदवारीति केचन ॥ तामवस्थां परिप्राप्तोऽथावहित्थादि भावकः । बहिर्विकारपर्यन्तप्राप्तो ऽत्र परिदृश्यते ॥ 1 BO कि । 2 ABC° निस्त्रिताम् । 3 ABO थबहि ।
३९९
४००
४०१
४०२
४०३
४०४
४०५
४०६
४०७
४०८
४०९
४१०
४११
४१२
४१३