Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 47
________________ विं , लास्वं च] नृ० र० को-उल्लास १, परीक्षणा १ [अभिनयनृत्यम् ।] *निष्क्रान्ते सूत्रधारेऽथ पारिपाचकसंयुते।। प्रविशेग्नर्तकी तत्रायतस्थानकमाश्रिता॥ नत्वा देवानथ क्षिप्त्वा रङ्गे पुष्पाञ्जलिं ततः। अभिनेतुं प्रक्रमतेऽभिनयान सा यथारसम् ॥ वक्ष्येऽतोऽभिनयानादावभिनेयार्थसाधनम् । यस्मादुपेयधीने स्याद्विनोपायधिया कचित् ॥ व्यञ्जयन्ती रतिमुखान् भावान् या वासनामयान् ।। रसावसानाभिनयो भवन्ती व्यातिनंटे। 'चातुर्विध्यात् खहेतोः स चतुर्धा गदितो बुधैः । । आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकः परः॥ तत्राङ्गिकोऽङ्गनिवृत्तः शिरःप्रभृतिभिर्भवेत्। . गाथागीतः प्रबन्धाद्यो वाचिकस्तद्भवत्वतः॥ भूषणादिरिहाहार्यमाहार्यस्तत्मकाशितः। सीदत्यस्मिन् मनः सत्त्वं सात्त्विकस्तेन भावितः॥ एवं व्यवस्थिते राजा शास्त्रसागरपारगः। आङ्गिके सात्त्विकाहार्यान्तर्भावाद्वक्ति तद्विदः॥' नाव्यमार्गोपाधिभिन्नं द्विधा नृत्यमुदीरितम्। नृतेः क्तप्रत्यये रूपं देशीवृत्तमिहोदितम् ॥ नाट्यं मार्ग च देशीयमुत्तमं मध्यमं तथा। अधर्म क्रमतो ज्ञेयं नृत्यत्रितयमुत्तमैः॥ - [लास्यम् ।] लास्यताण्डवभेदेन त्रयमेतद् द्विधा कृतम् । ललना ललितैरङ्गरचनोपचितैः शुभैः॥ प्रयोगैः सुकुमारैर्यत् साधितं लास्यमत्र तत् । लासाः [स्त्री पुंसयो वास्तत्राही ये(हर्थि) तु तद्धिते ॥ २८८ साधावर्थे लास्यशब्दः कामोल्लसनहेतुकः।। मृदङ्गहारकरणे चारी 'चरणकोमलः॥. * Verses 277 to 284 are repeated in ABC as 81 to 88 of the preceding section. 1 BC चातुर्वेधाः A. चातुर्विध्याः । 2 ABC तद्विताम् । A B तद्विदः। 3 ABO ललिते। 4 ABO रचण । ४र०कोशे

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166