Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
२३०
... २३१
उत्थापना] नु०.२० को०-उल्लास १, परीक्षण १
जर्जरग्रहणं कार्य कलयैकिकयैव तु।..... तृतीये परिवर्ते च तत्र ममिमं जपेत् ॥ ... नक्षत्रेभिजिति त्वं तु प्रसूतः शत्रुकर्शनः । जयं चाभ्युदयं चैव पार्थिवाय प्रयच्छ वै ॥ चतुर्थे परिवर्तेऽथ सूत्रभृत् कुतपोन्मुखः । विक्षेपवेधौ रचयन् पदों पञ्चपदी ब्रजेत् ॥ शशताशा सन्निपातौ पातास्यस्रधुवागताः। द्वादशैस्तैर्द्विगुणितैः परिवर्तद्वयं भवेत् ॥ परिवर्तद्वयं चात्र कला द्वादशकं भवेत् । आदावन्तेऽष्टमे तुर्ये दशमे गाः परे चलाः॥ इयमुत्थापनी यस्तापातास्तालादिका इह । चतुरस्रात् पादहीना:
- २३२
२३३
२३४ 10
16
[परिवर्तिनी।]
अथ स्यात् परिवर्तिनी ॥ २३५ - सूत्रभृत्ममुखा अस्यां परिवर्त्य चतुर्दिशम् ।
कुर्वन्ति लोकपालानां वन्दनानि यतस्ततः॥...२३६ परिवर्तिनी ध्रुवाऽस्यां तु सर्वे ला अन्तिमो गुरुः ।।
चत्वारश्चरणा छन्दो जगती चातिपूर्विका॥........ २३७ • यथा-त्रिनयनमभिनवमृषभगति, अनपररवनववनकलनम् ।
मदनकदनकरनयनवरं भजत भुवनभयशमनशिवम् ॥ २३८ 20 अस्यामाथाश्चतस्रः स्युः कला गुरुतया [च या]। चतुलाः स्युः परा इत्थं कलाः षोडश कीर्तिताः॥ २३९ । ताभिरष्टौ संनिपाताः संनिपातद्वयं तथा। भवेत् प्रतिदिशं कुर्यात् दिङ्नाथेभ्यो नमः क्रमात्॥ २४० विक्षेपवेधौ रचयन् पूर्वोक्तः क्रमतः सुधीः । प्राङ्मुखः प्रणमेत् पश्चपदीं गच्छन् सुराधिपम् ॥ २ उत्क्षिप्य दक्षिणं पादं वामवेधेन पूर्ववत् । ...... कुर्वन् पश्चपदीं तत्र निवर्तेत कलाद्वयात् ॥ ....... कलाद्वयेन गमनमियमत्र चतुष्कली। .. एकैकाशाधिनाथस्य नमस्करणकर्मणि ॥
२४३३० 1 ABO कलाये। 2 0 भूत्। 3 ABO पदो। 4 ABO °र्विकाम् ।..

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166