________________
२३०
... २३१
उत्थापना] नु०.२० को०-उल्लास १, परीक्षण १
जर्जरग्रहणं कार्य कलयैकिकयैव तु।..... तृतीये परिवर्ते च तत्र ममिमं जपेत् ॥ ... नक्षत्रेभिजिति त्वं तु प्रसूतः शत्रुकर्शनः । जयं चाभ्युदयं चैव पार्थिवाय प्रयच्छ वै ॥ चतुर्थे परिवर्तेऽथ सूत्रभृत् कुतपोन्मुखः । विक्षेपवेधौ रचयन् पदों पञ्चपदी ब्रजेत् ॥ शशताशा सन्निपातौ पातास्यस्रधुवागताः। द्वादशैस्तैर्द्विगुणितैः परिवर्तद्वयं भवेत् ॥ परिवर्तद्वयं चात्र कला द्वादशकं भवेत् । आदावन्तेऽष्टमे तुर्ये दशमे गाः परे चलाः॥ इयमुत्थापनी यस्तापातास्तालादिका इह । चतुरस्रात् पादहीना:
- २३२
२३३
२३४ 10
16
[परिवर्तिनी।]
अथ स्यात् परिवर्तिनी ॥ २३५ - सूत्रभृत्ममुखा अस्यां परिवर्त्य चतुर्दिशम् ।
कुर्वन्ति लोकपालानां वन्दनानि यतस्ततः॥...२३६ परिवर्तिनी ध्रुवाऽस्यां तु सर्वे ला अन्तिमो गुरुः ।।
चत्वारश्चरणा छन्दो जगती चातिपूर्विका॥........ २३७ • यथा-त्रिनयनमभिनवमृषभगति, अनपररवनववनकलनम् ।
मदनकदनकरनयनवरं भजत भुवनभयशमनशिवम् ॥ २३८ 20 अस्यामाथाश्चतस्रः स्युः कला गुरुतया [च या]। चतुलाः स्युः परा इत्थं कलाः षोडश कीर्तिताः॥ २३९ । ताभिरष्टौ संनिपाताः संनिपातद्वयं तथा। भवेत् प्रतिदिशं कुर्यात् दिङ्नाथेभ्यो नमः क्रमात्॥ २४० विक्षेपवेधौ रचयन् पूर्वोक्तः क्रमतः सुधीः । प्राङ्मुखः प्रणमेत् पश्चपदीं गच्छन् सुराधिपम् ॥ २ उत्क्षिप्य दक्षिणं पादं वामवेधेन पूर्ववत् । ...... कुर्वन् पश्चपदीं तत्र निवर्तेत कलाद्वयात् ॥ ....... कलाद्वयेन गमनमियमत्र चतुष्कली। .. एकैकाशाधिनाथस्य नमस्करणकर्मणि ॥
२४३३० 1 ABO कलाये। 2 0 भूत्। 3 ABO पदो। 4 ABO °र्विकाम् ।..