________________
RR:
को-उल्लास १, परीक्षण १ [परिवर्तिनी एवं चतुर्दिगीशानां नमस्कारावनन्तरम् । : शिव-विष्णु-विरचिभ्यः प्राङ्मुखो रङ्गमध्यगः। पुंस्त्रीनपुंसकपदैनमस्कुर्यात् क्रमेण तु ॥ दूरमुत्क्षिप्तमत्र स्यात् पुरुषं स्त्रीपदं पुनः। किश्चिदुत्क्षिप्तपरमं समं क्षिप्तं नपुंसकम् ॥ . पुमानित्यं दक्षपादं कृत्वा त्रेधा नमस्क्रियाम्'। कुर्यान्नारी तु वामांहिमेवं कृत्वा द्विधा चरेत् । दक्षं न घुससंज्ञेयमुभयोस्तुल्यलक्षणम् ॥ . स्त्री विष्णुः पुरुषः शम्भुः पदं ब्रह्मा नपुंसकम् । एवं कृते सूत्रभृता विधिना परिवर्तने ॥ .. २४७ चतुर्वर्णानि कुसुमान्यादायाञ्जलिना नटी। प्रविशेत् तत्मवेशे च भुवा मावेशकी यथा ॥ २४८ सत्पुस्तकोल्लसितपाणितलामुद्यच्छशाङ्कसमकान्तिमुखाम् । भक्तेष्टदानकरपद्मयुगां वन्दामहे कमलसम्भवजाम् ॥ २४९ सूत्रधाराञ्जलौ पुष्पमोक्षं कृत्वा चरेन्नटी । दिक्पतीनां वन्दनानि सूत्रधारोक्तवर्त्मना ॥ आतोद्यवादनं तत्र विना गानेन वर्णितम् । नानावणैश्च कुसुमैर्जर्जरातोद्यपूजनम् ॥ सूत्रमृनर्तकी तद्वत् सूत्रधारस्य चार्चयेत् । तदाक्षिप्तिकिका ज्ञेया बा सात्र यथा भवेत् ॥ २५२ कुण्डलमण्डितगण्डयुगं भूधरकन्दरकृतवसतिम् । सुन्दरचन्द्रकलाकलितं शम्भुमहं प्रणमामि विभुम् ॥ २५३ चतुर्भिश्वरणरेवं भूषितामनुमातृभिः । आक्षिप्तिका ध्रुवा कार्या व्यपकृष्टामहं ब्रुवे ॥ चतुरनामष्टकलां स्थायिवर्णा स्थिते लये । खद्वयं गद्वयं गो लौ गावेवं चरणाकिता॥ पतौ षोडशमात्राभिरपकृष्टा ध्रुवा यथा।
1 ABO पदैन । 2 ABG नमस्कृयाम् । 3 ABO 'पुनषं । 4 80 प्रवेश । 5 BC °मह।