________________
२५६
३०२० को उल्लास १, परीक्षण १ हेलाविदलितकामशरीरं लीलानिर्जितदानवराजम् ।। देहा/कृतभूधरसूनुं वन्दे शम्भु त्रिभुवननाथम् ॥ शशताताशसं द्विः समितिपाताः कलाष्टके । ध्रुवाभिश्चतसृभिः स्यात् परिवर्तोऽग्रिमः पुनः। शेषास्त्रयस्तु तिमृभिस्तत्राचा परिकीर्तिता ॥ इहाभिदधिरे केचिद् गणैस्तां भ्यादिभिः पृथक् । ध्रुवयोः परिवर्तिन्या कृता नृत्यं पुरा यथा ॥ प्रथमे परिवर्ते तु ताभ्यो वक्रोद्भवस्तथा । बहुपादो वहिजश्चेत्याशीघ्रत्यप्रपश्चनम् ॥ परिवर्तेषु शेषेषु विवध्युर्विधिनोदितम् ।
॥ इति परिवर्तिनी॥
• [ नान्दी।] इमां मीत्वा पठेन्नान्दी सूत्रधारः समाहितः। मध्यमं खरमाश्रित्य देवद्विजमहीभृताम् ॥ आशीर्वाचनसंयुक्तं पदैरष्टभिरन्विताम्। दशभिः केचिदिच्छन्ति पदैर्द्वादशभिः परे ॥
२६१ देवेभ्योऽस्तु नमस्कृतिविजकुलं संवर्धतां श्रेयसा
पृथ्वीशः पृथिवीं प्रशास्तु सकलां भूरस्तु सस्योत्तरा। काले वर्षतु पुण्यवारिजलदो नन्दन्तु गावश्चिरं
देशः क्षेमसुभिक्षवान् भवतु नो राजास्तु सद्धर्मवान् ॥ २६२ 20 राष्ट्रं चास्तु निरामयं च लभतां रङ्गः प्रतिष्ठां परों
प्रेक्षाकर्तुरिहास्तु धर्मविभवो ब्रह्मद्विषो यान्त्वधः। कीर्तिः काव्यकृतोऽस्तु भक्तिरचला भूयादुमेशे सदा
तत्तद्भरिभिरन्वहं विलसतादू धर्मस्य रक्षाकरः॥ २६३ एवं द्वादशभिर्युक्ता पदैनान्दी निदर्शिता। . . 25 अन्य भेदद्वयं चास्या ऊपतामनया दिशा ॥. .. २६४ 'नान्दीपदान्तरेष्वेवमेवं भूयादितीरिणौ । ... उक्तार्थसप्रपञ्चज्ञौ भवेतां पारिपार्श्वकौ ॥
२६५ 1 ABO नादी।