________________
जयलक्ष्मीटीकासमेता।
(२९) तिहर्ष ४ वृद्धि ५ महोदया ६ शांतिकरी ७ सुदर्पा ॥८ मंदा ९ शमा १० शांतगुणोदया च ११ मांगल्यदा १२ द्वादशधा कुमारे ॥ ६ ॥ उत्साह १ धैर्यो २ ग्र ३ जया ४ बला च ५ संकल्पयोगा च ६ सकाम ७ तुष्टिः८॥ सुखा ९ च सिद्धा १० च धनेश्वरी च ११ शांताभिधा १२ द्वादशधा युवाख्ये ॥७॥वैकल्य १ शोषा च २ तथा च मोघा ३ च्युतेंद्रिया ४ दुःखित ५ रात्रि ६ निद्रा ७॥ बुद्धिप्रभंगा च८ तपा च ९ क्लिष्टा १० ज्वरा ११ मृता १२ द्वादशधा च वृद्धे ॥ ८॥ छिन्ना १ च बंधा २ रिपघातकारी ३ शोषा ४ मही ५ ज्वालन ६ कष्टदा च ७॥णांकिता ८ भेदकरी च ९ दाहा १० मृत्युः ११ क्षया १२ द्वादशमृत्युजा इमाः ॥९॥ एवं षष्टिरवस्थाः स्युरवस्थापंचके सदा॥ सर्वासु तासु विज्ञेयं स्वनामसदृशं फलम् ॥ १० ॥ इति बालस्वरादीनां षष्टिः स्वरावस्थाः॥
स्वस्थेति ॥ ६॥ उत्साहेति ॥ वैकल्यशोषेति ॥ ७ ॥ ८॥ छिन्ना चेति ॥ ९ ॥ एवमिति ॥ १० ॥ इति बालस्वरादीनां षष्टिस्वस्थाः॥ पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे ॥दिशास्वर चक्रम् ॥ तथा ।उस्वरः पश्चिमे ज्ञेय ए सौम्ये मध्य । ओस्वरः॥१॥ यस्यां दिश्युदयं याति |श६:१५ स्वरस्तत्पंचमी दिशम् ॥ वर्जयेत्सर्वकार्येषु यात्राकाले विशेषतः॥२॥ पृच्छति पृच्छकस्थास्नुः स्वरस्यास्तमितां दिशम्॥हा- | निमृत्युभयं भंगो जायते नात्र संशयः ॥३॥ इति दिशास्वरचक्रम्॥
युद्धादिषु स्वस्ववलमाह । पूर्वस्मिन्नस्वरेति॥१॥ यस्यां दिशीतीपंचमी दिशं वर्जयेदित्यत्र यात्राद्यष्टौ स्वराः॥तेषां कस्य बलेन दिशं पंचमी मृतां वर्जयेत्।किमपि नोक्तम्। अत एव ज्ञायते कवेरभिप्रायः। वर्णस्वरादेव यो वर्णस्वरो यस्य तस्य सा दिक् । तत्पंचमी वर्जयेत्।यथा देवदत्तस्य वर्णस्वर ओकारः।ओकारस्य मध्ये स्थितिः मध्यात्मादक्षिण्येन
.
अ.
ओम द.इ.भद्रा रिक्ता
पूणा ४॥१४॥९५।१०।१५ श७१३
जया ६८।१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com