Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(२८४) नरपतिजयचर्या जयलक्ष्मीटीकासमेता । पद्ममध्ये स्थितं कुंभं पूरितं तीर्थवारिणा ॥ एलामनःशिलादारुपद्मकोशीरकुंकुमम् ॥ ३६ ॥ यष्टीमधुशताहा च स्नानं भास्करशांतये ॥ कुमुदं कुंजरोन्मादं पंचगव्यसमन्वितम् ॥३७॥ शुक्तिस्फटिकसंयुक्तं स्नानं चंद्रस्य शांतये ॥ फलिनी चंदनं बिल्वमेलाचंदनहिंगुलैः ॥ ३८ ॥ मांसी रक्तानि पुष्पाणि स्नानं भौमातिशांतिकृत् ॥ हेमशक्तिभवं मूलं गोमयं मधु रोचना ॥ ३९ ॥ फलाक्षतसमायुक्त स्त्राने बुधविकारमुख ॥ मयत्पल्ल वाजातीपुष्पाणि सितसर्पपाः ॥ मध्वाज्यमिश्चितं स्नाचं जीवस्य मुनिभाषितम् ॥ ४० ॥ इति नस्पत्तिजय स्वरोक्ये ग्रहशांत्यध्यायः॥
अर्कः पलाश इति ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ॥३४॥ ३५ ॥ ३६ ॥ ३७ ।। ३४ ॥ ३९ ॥ एवं सर्वेषां ज्ञेयम् ॥ ४० ॥ इति हरिवंशपाठकविरचिता जमलक्ष्मीस्वरोदयसका समासा ।
॥ समाप्तोऽयं ग्रंथः ॥
पुस्तक मिलनेका ठिकाना
खेमराज श्रीकृष्णदास, गङ्गाविष्णु श्रीकृष्णदास, "श्रीवेंकटेश्वर" सीम्-पेस, "लक्ष्मीवेंकटेश्वर" स्थीर मेस,
खेलबाडी-चंबई. कल्याण-चंबई.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 291 292 293 294