________________
जयलक्ष्मीटीकासमेता ।
( १३३ )
तृतीयं तु तृतीयेनादिमं तथा ॥ त्रिकोणवेधतोन्योयं द्वितीयः समसप्तके ॥ १४ ॥ आद्यतृतीयौ द्रेष्काणौ वेधयंतौ परस्परम् ॥ त्रिकोणे च द्वितीयोपि द्वितयं समसप्तके ॥ १५ ॥
अथ वेधमाह नवांशके । एकद्विव्यादीति । प्रथमे नवमे वेध इत्ययं त्रिकोणवेधो नवांशवेधः ॥ ९ ॥ १० ॥ तत्र त्रिकोणराशयः । अजवृषेति । तेन पंचमे वेधोपि राशिवेधे सति सर्वराशीनां कृते नवपंचमवेधः संपन्नो भवति । यथा मेषनवांशैः सिंहनवांशवेधे द्विराशिवेधः पंचमपंचमवेधः । तथा वृषकन्ययोः मिथुनतुलयोः कर्कवृश्चिकयोः एवं पंचमपंचमवेधे कृते सर्वराशिषु नवपंचमवेधः संपन्नो भवति । अथ श्लोकव्याख्यानं पंचमे नवमे वेधेति मेषप्रथमनवांशः सिंहस्य नवमनवांशः अनयो रज्जुरेखया प्रथमवेधः ततो मेषद्वितीयनवांशः सिंहस्याष्टमः अनयो रज्जुरेखया वेधः एवं कृते द्वितीये सप्तमे वेधार्थो भवति । तत्कथम् । यतो मेषस्य द्वितीयो वृषः सिंहस्याष्टमो वृश्चिकः वृषात्सप्तमो भवति । समसप्तके वेधो द्वितीये सप्तमे वेध इत्यनेन प्रच्छाद्य उक्तम् । तथा मेषस्य तृतीयांशो मिथुनं सिंहस्य सप्तमं तुला तयोर्वेधः कार्य एवं कृते तृतीये पंचमे राशौ वेधः संपन्नो भवति । तत्कथम् । यतो मिथुनराशेः पंचमं तुला तुलातो नवमं मिथुनं तेन नवपंचमवेधे तृतीये पंचमे राशौ वेध इत्यनेन प्रच्छाद्योक्तम् । तथा मेषचतुर्थांशः fire eg: अनयोर्वेधः कार्यः एवं कृते वेधराशौ षष्ठचतुर्थकवेधः संपन्नो भवति । यतः अयं तृतीयैकादशवेधः यतः कर्कात्तृतीयः कन्याराशिः कन्यातः कर्कटं एकादशः । अथ वर्णप्रस्तार आद्यपक्षे ॥। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ॥ १ । २ । । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ । १ कचटय । अटचक । तपयत । खछठर । आठछख । थफफथ । गजडल । इडजग । दववद । घऊठव । ईढऊच । धभभध । ङञण । १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ॥ १ । २ । ३ । ४ । ५ । ६ । श । उणजङ । नममन । कटचष । ऊटचक ॥ तपपत । खछठस । एठछख । थफफथ । गजडह । ऐडजग । दबबद | घऊ । ओठऊछ।धभभध । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ।। १ । २ । ३ । ४ । ५। ६ । ७ । ८ । ९ । १० । ११ । १२ ॥ अयमपि पूर्ववदर्थप्रकाशो ज्ञेयः ॥ पंचमे पंचमे राशाविति॥ मेषस्य पंचमशः सिंहः सिंहस्यापि पंचमः सिंह एवानयोर्वेधः स्ववेध एवं मेषराशेः षष्ठांशादिभिः क्रमैः सिंहस्य चतुर्थादिव्युत्क्रमांशा वेध्याः एवं कृतोप राशिवेधः पंचम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com