Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 286
________________ जयलक्ष्मीठीकासमेता। (२७७) शिलातालहरिद्रामिरर्कपत्रयुगे लिखेत् ॥ कोकिलाक्षस्य लेखिन्या स्तंभांतं रिपुमामकम् ॥९॥ विठकारैः समावेष्टय सबाले पार्षिवं पुरम् ॥ वज्राष्टकसमोपेतं रेखाषोडशोपितम् ॥२॥ मायावीजेन संवेष्टय विधांकुशनिरोधितम् ॥ तयंत्रं योजयित्वा तु केटकैः कीलयेत्ततः ॥ ३॥ क्षिपेद्वल्मीकमध्धे तु पाषास्तत्र पूरयेत् ॥ पश्चात्समारभेद्युद्धं विवाद साध्यसाधकः ॥४॥ गात्रस्तंभो भवेदेवं मनस्तंभस्तथैव च ॥ बिहास्तंभो विधाचेच साध्योऽसौ जायते ध्रुवम् ॥ ५॥ इति स्तंभनपंप्रविधिः। अर्कपत्रयुगे नाम चितांगारेण वेष्टयेत् ॥ पूर्ववत्कोलयेत्पश्चाच्छि लयाच्छादयेहृढम् ॥१॥ एतचंत्रप्रभावेण मनोभंगो भवेत्पुनः॥ अथ प्रविश्य संग्रामे म्रियतेऽरिन संशयः ॥ २॥ इति शत्रुभंगविधिः॥ रेफयुक्तं हकारं च वषट्स्बरविभूषितम् ॥ आर्तनामोदरे कृत्वा होकारं रेफसंयुतमानादबिंदुसमायुक्तमोंकारं संपुटे स्थितम् ॥१॥ दिक्षु वज्राष्टसंभिन्नं षोडशस्वरवेष्टितम्ावजाग्रेषु च सर्वेषु मलमंत्रं यथेप्सितम्॥ २॥ आदिबीजोदरे नाम दत्त्वा तस्य परिस्फुटम् ॥ लिखित्वा वेष्टितं सर्वं मायया वेष्टितं त्रिधा ॥३॥ कलिमंडलदंडाख्यं यंत्रं विघ्नविनाशनम् ॥ श्वेतांबरधरो मंत्री शुभम्यानपरायणः॥४॥ उत्तराभिमुखो भूत्वा लिखेद्यत्रं शुभोदये ॥ कांस्यभाजनमध्य तु चंदनेन सुगंधिना ॥ ५॥ लिखे. दर्भस्थ लेखिन्या मुष्टित्रयप्रमाणतः ॥ सुगंधिकुसुमैः देवैरटोतरसतेन च ॥॥ अर्चयेद्विधिवयंत्रं फलं यावदिने दिने॥लिखितं पूजितं चैव प्रक्षालयेज्जलेन ता तज्जलं पीतमाचं तु परविद्याविनाशनम् ॥ शाकिनीभूतवेतालाः पिशाचोरमराक्षसाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294