Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 288
________________ जयलक्ष्मीटीकासमेता। (२७९) देयं लक्षकमयुतं ततः ॥ साध्यनामयुतं मंत्रं रक्षार्थमुद्धरेत्ततः ॥ १२ ॥ पूजयेच्छेतपुष्पैश्च कर्पूरागरुचंदनैः ॥ छादयेत्पट्टवस्त्रेण सप्ताहाच्छांतिकं भवेत् ॥ १३ ॥ मध्वाज्यं गुग्गुलुं तालश्रीपर्णैः सप्तसर्षपैः ॥ पद्माकारेण कुंडेन होमं कुर्याद्दशांशतः ॥ १४ ॥ शमीदुर्वासमिद्भिश्च रुद्राशाभिमुखस्थितः ॥ मुद्रां च खेचरी बद्धा स्वाहांत होमयेत्ततः ॥ १५ ॥ मुच्यते रोगिणो रोगात्पापात्मा पापवर्जितः ॥ त्यक्त्वा पीडां ग्रहाः क्रराः सौम्यतां यांति नान्यथा ॥ १६ ॥ शाकिनीभूतवेतालाः पिशाचोरगराक्षसाः ॥ ज्वरास्तस्य प्रणश्यंति व्याहिकैकांतरादिकाः ॥ १७॥ विषं नाक्रमते देहे स्थावरं चाथ जंगमम् ॥उपविषाणि सर्वाणि निर्विषाणि भवंति च ॥ १८ ॥ अभिचारकृता दोषा ये कोचिद्यत्र भूतले ॥ ते सर्वेऽपि क्षयं यांति काष्ठं वह्निगतं यथा ॥१९॥ वैरिणो मित्रतां यांति प्रसादं कुरुते प्रभुः ॥ अवश्या वश्यतां यांति राजस्त्रीक्षुद्रजंतवः ॥२०॥ राज्याष्टो लभेद्राज्यं षण्मासस्य प्रयोगतः॥अपुत्रो लभते पुत्र दुर्भगः सुभगो भवेत् ॥२१॥ युद्धकाले कृतं यत्रं विधिनानेन भूपतिः ॥ अर्चयित्वा विशेयुद्धे त्रिदशैरपि दुर्जयः॥ २२ । ग्रीवाबाहुशिरःकटयां धारयति च ये नराः ॥ कृत्वा रक्षामिदं यत्रं मृत्युस्तेषां न विद्यते ॥ २३ ॥ इदं मृत्युञ्जयं यंत्रं विनमृत्युविनाशनम्॥ अप्रकाश्यं मयाख्यातं लोकानां हितकाम्यया ॥ २४ ॥ किं पुनर्बहुनातन प्रभावेण प्रयोजनम् ॥ एतयंत्रकृता रक्षा त्रैलोक्यं वशमानयेत् ॥ २५ ॥ उद्याने च नदीतीरे शुभदेशे शुभे दिने । कृते शांत्युत्तरे काले तल्लिंगं निक्षिपेद्धवि ॥ २६ ॥ सर्वकामिकयंत्रेषु सिद्धिर्भवति नान्यथा ॥.२७ ॥ इति श्रीनरपतिजयचर्यायां यामलीयस्वरोदये मृत्युंजयनामयंत्राविधिः समाप्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294