Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 267
________________ (२५८) नरपतिजयचर्याणगा॥ चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैर्ऋती तथा ॥२॥ वाराही दक्षिण भागे पंचमी च त्रयोदशी ॥ षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे स्थिता ॥३॥पूर्णिमायां च सप्तम्यां वायव्ये चंडिकोदयः ॥ नष्टचंद्रदिनाष्टम्यां महालक्ष्मीः शिवालये ॥ ४ ॥ इति तिथियोगिनी॥ यत्रोदयगता देवी ततो यामार्द्धभुक्तिदा ॥ भ्रमंती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ५॥ इति तत्कालयोगिनी ॥ वारयोगिनी ३ द्वितीयस्तिथिकालः २ hor . . इंद्रचंद्राग्निनैर्ऋत्ये याम्ये तोयानिले हरे॥सूर्यादिषु च वारेषु वर्जयेद्वारयोगिनीम् ॥ ६॥ दिवस्थानां संमुखे दृष्टिविदिक्स्था वारुणे मता ॥ कोणस्थानां च कोणे च तिथिदिश्युदयः क्रमात् ॥७॥ जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी ॥ त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥ ८॥ इति वारयोगिनीचक्रम् ॥ मध्यबाह्यक्रमेणैव वामं प्रतिपदादिषु ॥ वर्तमाने तिथौ कालं वर्जयेदाश्रयद्वये ॥१॥०॥ इति तिथिकालः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294