Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता। (२६७ ) ताम्रपात्र न संशयः॥ ३९ ॥ सर्वांस्तानेकतः कृत्वा मुखमध्यस्थिता भवेत् ॥ गुटिका जायते रम्या नानी वांगसुंदरी ॥४०॥ मुखस्था सिद्धिदा प्रोक्ता जरामृत्युविनाशिनी ॥ संग्रामे विजयी वीरो वज्रदेहो महाबलः ॥ ४१ ॥ सर्वलोकप्रियो नित्यं नारीणां वल्लभस्तथा ॥ गुटिकेयं समाख्याता यथोक्ता ब्रह्मयामले ॥ ४२ ॥ इति वनांगसुंदरी गुटिका ॥ सिंही व्याघी मृगी हंसी चतुर्धे कपर्दिका ॥ एतासां लक्षणं वक्ष्ये प्रभावं च यथाक्रमम् ॥ १॥ सिंही सुवर्णवर्णा च व्याघी धूम्रा सरेखिका ॥ मृगी तत्र विजानीयात्पीतपृष्ठी सितोदरी ॥२॥ हंसी जलतरा श्वेता विदंता नातिदीर्घिका ॥ एवं विशेषान्विज्ञाय ततः कर्म समाचरेत् ॥३॥ औषधी सिंहिका नाम तस्य मूलस्य यो रसः ॥ सिंही कपर्दिका मध्ये क्षेप्यस्तन्मूलसंयुतः ॥४॥ पिधाय वदनं तस्याः सिक्थेन च समन्वितः ॥ अस्यां वक्र. स्थितायां तु सिंहवज्जायते नरः ॥ ५॥ मदोन्मत्ता गजास्तस्य दर्शनेन पराङ्मुखाः ॥रणे राज ले द्यूते विवादे चापराजितः ॥६॥ इति सिंही॥ व्याघीरसेन संघृष्टः पारदो मूलसंयुतः॥ पूर्ववत्साधयेद्वयानी फलं चैव तथाविधम् ॥ ७॥ इति व्याघ्री॥
मृगसूत्रेण संभिन्ना मृत्तिका रससंयुता ॥ मृगधिष्ण्ये क्षिपेन्मृग्यां तस्याः फलमतः शृणु ॥८॥ मुखमध्ये स्थितायां च वशी भवति मानवः॥ रतिकाले मुखस्थायां बालाप्राणहरो नरः॥९॥ इति मृगी॥
१ मृगमूत्रेण इति पा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294