Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 282
________________ जयलक्ष्मीटीकासमेता। (२७३) श्वेतं शेषं तत्र प्रदापयेत् ॥ हरिद्राहरितालेन शैलयसंयुतेन वा॥ ॥५॥ लिखेद्धनुमतो रूपं पंचद्वयंगुलमानकम् ॥ दीर्घदंतं करालांग दीर्घबाहुनखान्वितम् ॥ ६॥ वामहस्ते ध्वज कुर्यादक्षिणे मेरुपर्वतम् ॥ बद्धक्रम महारौद्रं जिह्वालांगूललोलितम् ॥७॥ रक्तवस्त्रं सकौपीनं शिखामुकुटधारिणम् ॥ हृत्पझे विन्यसेत्तस्य निजनाथस्य नामकम् ॥८॥ हनूमतो लिखेत्तत्र मूलमंत्रं दला के ॥ मालामंत्रेण तहाटे सव्यमार्गेण वेष्टयेत् ॥ ९॥ ॐ हां ही हूं हैं ह्रौं हः हनूमतायं मूलमंत्रः ॥ ॐ वज्रकाय वज्रतुंड कपिल पिंगल ऊर्ध्वकेश महाबलपराक्रम रक्तमुख तडिजित महादष्टोत्कट कटतीव्रकपालिन् महादृढप्रहार लंकेश्वर महासेनुबंधन शैलप्रवाह गमनवर एढेहि भगवशतसहस्त्रसूर्यसमानरूप भैरवाज्ञापयेति एह्येहि दीर्घलांगूलेन अमुकशत्रु वेष्टय वेष्ट्य भंजय २ खं खं रे रे हुं फट् ॥ इति मालामंत्रा समालः ॥ गानेषु दापोद्रे फैश्चतुष्पष्टिप्रमाणकैः ॥ षड्वर्णान्विन्यसेत्रापि रखनाने द्विरेखया ॥ १ ॥ स्तंभिनी मोहिनी चैव रोधिनी भंजिनी तथा ॥ गात्रेषु विन्यसेदेवीः प्रणवादिनमातगाः॥२॥ लकारं पर्वते दद्यात्युच्छदंडे बुकारकम् ॥ चुकारं मुखमध्यस्थं हुंकारं च तदप्रतः॥३॥ वदने मस्तके गुह्ये मूलमंत्रं न्यसबुधः ॥ लांगूले मातृकां वापि क्षादिकान्प्रणवादिकम् ॥४॥ मस्तकोपरि कर्तव्या मातसे ग्रहसंमुताः ॥ अष्टम्यां च चतुर्दश्यां प्रतिष्ठां कास्येत्ततः ॥५॥ सुपर्वे चैव नक्षत्रे ताराचंद्रबलान्विते ॥ रक्तांबरधसे मंत्री रक्तगंधानुलेपनः ॥ ६ ॥ रक्तपुष्पकृताटोपः खपत्सनदविग्रहः ॥ उखरैदक्षतैः पद्ममष्टपत्रं सुशोभनम् ॥ ७ ॥स्तंभिनी मोहनी चैव रोधिनी भंजिनी तथा ॥ पूर्वादितश्चतुर्विक्ष क्रमादेवीनिवेश १८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294