Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 283
________________ (२७४) नरपतिजयचर्यायेत् ॥ ८ ॥ उड्डीयाणादिकान्पीठान्स्थापयेदीशकोणतः ॥ भैरवी भैरवां सिद्धिं ग्रहा नागा दिशाधिपाः ॥ ९॥ प्रत्येक क्रमयोगेन न्यसेत्पत्राष्टके बुधः ॥ पूजा चैव क्रमेणैव कर्तव्या स्वरमंडले ॥.. १० ॥ नानाप्रकारशोभाढये कर्पूरागरुवासिते ॥ चंद्रोदयकृताटोपे ध्वजाष्टकविभूषिते ॥ ११ ॥ मंडलस्यास्य मध्ये तु कुर्यादूर्ध्व ततः पटम् ॥ स्नापयेत्पंचगव्येन दर्पणोदरमध्यगम्॥ ॥ १२ ॥ आग्निमारुतबीजेन विदध्यादासनं ततः ॥ मूलमंत्रं न्यसेन्मूनि हनुदेवस्य मांत्रिकः ॥ १३ ॥ ॐ हां हूं हनुमते नमः ॥ इति मूलमंत्रः॥ अंगेषु विन्यसेदस्य षट्स्वरान् दीर्घसंज्ञकान् ॥ ककारादिक्षकारांतान् स्तंभिन्यादिषु विन्यसेत् ॥ १४ ॥ पंचोपचारमित्रैश्च मद्यमांसाशनैस्ततः॥ पूजयेत्सकलान्देवान्प्रणवादिनमोंतकान् ॥ १५॥ पूजां कृत्वा विधानेन ध्यानं कृत्वा विचक्षणः ॥ सुशोभनप्रयोगेण सिद्धिर्भवति सर्वदा ॥ १६ ॥ विचित्रवस्त्रसंयुक्तं बाह्याभरणभूषितम् ॥ रक्तवस्त्रं महाभीमं सर्वलोकभयंकरम् ॥ १७॥ ध्यानं लक्षं जपेत्तस्य मूलमंत्रं नवाक्षरम् ॥ मध्वाज्यरक्तपुष्पैश्च होम कृत्वा दशांशतः ॥ १८॥कुमारी जयेत्तत्र चतुष्पष्टिप्रमाणतः॥ आचार्य दक्षिणां दद्यान्नगरं ग्रामखेटकम् ॥ १९ ॥ काष्ठपाषाणधातूनां पूजा या निमितापि च ॥ प्रतिष्ठा क्रियते तत्र देशे ग्रामे पुरेऽपि वा ॥ २० ॥ न दुर्भिक्षं भवेत्तत्र न च व्याधिभयं भवेत् ॥ परचक्रागमो नैव व्याधिभिश्च न पीडयते ॥ २१ ॥ न पतत्यशनिस्तत्र न च रोगभयं भवेत् ॥ डाकिनी भूतवेतालाः पिशाचोरगराक्षसाः ॥ २२ ॥ हनूमतः प्रभावेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294