Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
( २६८ )
नरपतिजयचर्या -
हंसपादीरसैर्धृष्टः पारदो मूलसंयुतः ॥ हंसीमध्ये क्षिपेद्धीमान् मुखस्था सर्वसिद्धिदा ॥ १० ॥ ग्रहाः पीडां न कुर्वति दुष्टारिष्टं तथैव च ॥ स्थावरं जंगमं चैव विषं नश्यति तत्क्षणात् ॥ ११ ॥ इति हंसी ॥ इति यामलीये स्वरोदये कपर्दिका समाप्ता ॥
कृत्तिका च विशाखा च भौमवारेण संयुता ॥ तद्दिने घटितं शस्त्रं संग्रामे जयदायकम् ॥ १ ॥ इति यामले योगघटित शस्त्राणि ॥ अपामार्गरसेनैव यानि शस्त्राणि लेपयेत् ॥ जायंते तानि संग्रामें वज्रसाराणि निश्चितम् ॥ १ ॥ इति शस्त्ररक्षा ॥
विद्युत्पातमृतास्थीनि पेषयेत्करकांबुना ॥ अनेन लेपनं कुर्यात् सनाहफलकेपि वा ॥ २ ॥ तत्र लग्नानि शस्त्राणि त्रुटंति च नमंति च ॥ न भिदंति शरीराणि पुष्पाणीव मृदूनि च ॥ ३ ॥ इति यामले शस्त्रमोटनम् ॥
कृष्णसर्पशिरांस्यष्टौ विषं पंचपलानि च ॥ छुछुदरीवसाष्टौ च तथाच गृहगोधिका ॥ १ ॥ कृष्णस्य वृश्चिकस्याष्टौ कपिकच्छूः पलाष्टकम् ॥ द्वे पले हरितालस्य कृकलासरसः पलम् ॥ २ ॥ लांगलीकरवीराभ्यां त्रीणि त्रीणि प्रकीर्तिताः ॥ एतेषां शोधितं कल्कं भल्लातकसमायुतम् ॥३ ॥ सर्वेषामेव शस्त्राणां लेपोयं समुदाहृतः॥ विद्धास्तु तैर्ये मनुजास्त्यजंते जीवितं ध्रुवम् ॥ ४ ॥ रक्तकंचुकया नारी रक्तप्रावरणा च या ॥ नटदारुसमायुक्ता पर्वतानपि साधयेत् ॥ ५ ॥ गृहीत्वा मक्षिकां नीलां षड्बिंदुकीटकान्विताम् ॥ शस्त्रलेपेन घाताद्धि जायंते कीटका बणे ॥ ६ ॥ इति स्वरोदये शस्त्रलेपः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294