Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 279
________________ (२७०) नरपतिजयचर्यासंयुता ॥ मुखे विमर्दयेत्तेन जायते वाद्यभाजनम् ॥२॥ ब्राह्मी जाती कुमारी च विद्युद्भस्मोदकान्विता ॥ इष्टमंत्राभिजतं तु जयार्थं वाद्यभाजनम् ॥ ३॥ इति मुरजविधिः॥ अग्निहोत्रश्मशानांत्यजातिगेहसमुद्भवम् ॥ भस्मत्रितयमादाय कर्तव्यं तस्य कुट्टनम् ॥ १॥ इंद्रवृक्षमयं कार्य मुसलोलूखलादिकम् ॥ चतुरस्त्रे च पद्मे च द्वारहीने च मंडले॥२॥स्थापित्वोलुखले तत्र कुर्युस्तद्भस्मकुट्टनम् ॥ चतुर्वर्णोद्भवाः कन्याश्चतुःषष्टिप्रमाणतः ॥ ३ ॥ चतुर्विंशतिसंख्यानां रासगीतेन संयुतम् ॥ तं रासं संप्रवक्ष्यामि सर्वं मंत्रमयं शुभम् ॥४॥ॐ कालकुकुरुरुडु सुसु. दुयंतदुदुसुत्तिडव भणुभल्लिकरं तडीकं एहाएहं किं पिछिएह मंसंड इसुग्जउसुग्रड इति रासगीतम् ॥ एतद्भस्मकृतां रेखां लंघयंतिन वैरिणः॥ क्षिप्यते च रिपोः सैन्यं भंगमायाति तत्क्षणात् ॥१॥इति भस्माधानम्॥श्रोत्रियब्रह्मणः कारुण्यं करोतिाकि स्नानैः किं प्रोक्षणैर्मलं गतं गतमेव॥मारणे मोहने स्तंभे विद्वेषोच्चाटने वशे ॥एकं यमार्गलं यंत्रभेदेन बहुधा स्थितम् ॥ द्वादशारचक्रम् ॥ द्वादशारं लिखेच्चकं वृत्तत्रयविभूषितम् ॥ उष्ट्रीमंत्रं च तद्वाह्ये यमश्लोकं च मध्यतः॥ॐ ह्रीं ष्ट्रीविकटदंष्ट्रानन हुंफट् ॥ उष्ट्रीमंत्रमिम जाप्यं दशसाहस्रसंख्यया।मवाज्याक्तै रक्तपुष्पैः सहस्रं होमये फट म : यो यमे दो | वि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294