Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता।
(२६५) पाठाराजी पुनर्नवा ॥ मुद्गरी भूतकेशी च सोमराजी हनूजटा ॥ १२॥ श्वेतापराजिता गुंजा श्वेता च गिरिकर्णिका ॥ क्षुद्रिका शंखिनी चैव विडंगी शरपुंखिका ॥ १३ ॥ खर्जूरी केतकी ताडी पूगी स्यानारिकेलिका ॥ अंजनः कांचनारश्च चंपकाइमतकः कुहः ॥ १४ ॥ अपामार्गोऽर्क गौ च ब्रह्मवृक्षो वटस्तथा ॥ शतमूली बलायुग्मं गोजिहोपलसारिका ॥ १५ ॥ अष्टलोहा रसा वज्री हरिद्रा तालकं शिला ॥ एताश्चौषधयो दिव्या जयार्थं संग्रहेद्बुधः ॥ १६ ॥ सूर्येदुग्रहणे प्राप्ते दीपोत्सवदिनत्रये ॥ पुष्यमूलार्कयोगे च महानवमिवासरे ॥ १७ ॥ खादिरेण च कीलेन प्रोद्धरेत्ता महौषधीः ॥ बलिपूजाविधानेन सर्वकर्मसु सिद्धिदाः ॥ १८॥
तत्र मंत्रः ॥ येन त्वां खनते ब्रह्मा इंद्रो विष्णुमहेश्वरः॥ तेनाहं खनयिष्यामि तिष्ठ तिष्ठ महौषधि ॥ १९ ॥ तदोद्धता कटीसूत्रं शिरःप्रभृतिषु स्थिता ॥ त्रिदशैरप्यवध्योऽसौ युद्धे चैव चतुर्विधे ॥ ॥ २० ॥ इति यामले औषधानि ॥
वज्री चंडी च चक्री च त्रिशूली मुद्गरी तथा ॥ देहस्था समरे पुंसां सर्वायुधनिवारिणी ॥ २१ ॥ गृहीतं पुष्यनक्षत्रे अपामार्गस्य मलकम् ॥ लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ २२ ॥ अंजनः कांचनारश्च चंपकोश्मंतकः कुहूः॥लेपेन विजयी युद्धे वज्रदेहो भवेन्नरः ॥ २३ ॥ खजूरीमुखमध्यस्था कटिबद्धा च केतकी ॥ भुजदंडस्थितस्तालः सर्वशस्त्रनिवारणः ॥२४॥ दक्षबाहुस्थितश्चार्को वामेंदुहृदये धरा ॥ रुद्रः पृष्ठस्थितो युद्धे वज्र. देहो भवेन्नरः ॥२५॥ त्रिलोहवेष्टितं कृत्वा रसं वज्राभ्रसंयुतम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294