Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता। (२६१) येत् ॥ यावच्च दृश्यते चिह्न शुभं वा यदि वाशुभम् ॥७॥ संपू
तेजसा युक्ते व्यक्ते निकटवर्तिनि॥श्वेते च कर्बुरे पीते सूर्ये यायी जयी भवेत् ॥८॥ खंडिते खंडसंयुक्त छिन्ने भिन्ने च वक्रिते ॥ धूने कृष्णेऽरुणे सूर्ये स्थायी जयति सर्वदा॥९॥भूबलानि समाप्यंते चतुराशीतिसंख्यया ॥ यदाश्रयबलादाशु शत्रुश्रीः करगामिनी ॥ १० ॥ अब्देप्यब्दार्द्धमासे निजदलसहिते वासरे चैव यामे यामस्यार्धे मुहूर्ते भ्रमाते च घटिका तद्वदाशाष्टकेऽपि ॥ संग्रामे चातुरंगे कविरणखलके कोटयुद्धे भटानां निःसंदेहं जयाथ नरपतिगदितं भूबलं तथ्यसारम् ॥ ११ ॥ इति श्रीनरपतिजयचोयाँ स्वरोदय षडंगे सप्ताध्याय भूबलाध्यायश्चतुर्थः ॥ ४॥ अथ मृत्युंजयमंत्रः। पुनरन्यत्प्रवक्ष्यामि मंत्रयंत्रादिकं बलम् ॥ यस्य प्रभावतो युद्धे दुर्बलस्य बलं भवेत् ॥ १॥ चतुरस्र चतुरं त्रिरेखं पद्मगार्भतम्॥हस्तत्रयप्रमाणंच तंडुलमंडलं लिखे. त् ॥ २॥ सर्वलक्षणसंपूर्ण सर्वावयवसंयुतम् ॥ मासभूमिप्रवेशे च गोमयेनोपलोपते ॥ पद्मपत्रे लिखेदेवांश्चतुःषष्टिप्रमाणतः ॥ एकैकपद्मपत्रेषु वससंख्यादलेदले॥३॥भैरवी भैरवा सिद्धिर्ग्रहानागा उपग्रहाः॥पीठोपपीठसंयुक्ता दिक्पालैश्च समन्विताः ॥४॥ इति मृत्युंजययंत्रम् ॥
कर्णिकायां न्यसेदेवं शिवं सांग सहस्रकम्॥प्रणवादिनमतैश्च नाममंत्रैस्ततोर्चयेत् ॥५॥ मंडलाये लिखेत्पद्मं वीरं तत्र निवेशयेत् ॥ तीर्थोदकान्वितैः कुंभैः सदूर्वाक्षतपल्लवैः ॥६॥ मृत्युजयेन मंत्रेण शतवाराभिमंत्रितैः॥अभिषिचेत्ततो वीरं शुभलग्ने स्वरोदयी ॥ ७ ॥ “ॐ जूसः” इति मृत्युंजयमंत्रः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294