Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 268
________________ (२५९) जयलक्ष्मीटीकासमेता। षत्रिंशत्कालः ३ वारकालः४ वाह्य मध्य मध्य मध्य शुक्र वाह्य | मध्य | वाह्य षट्त्रिंशध्रुवकं कृत्वा गताहानि च योजयेत् ॥ अष्टशेषे भवेत्कालो जयदः पृष्ठदक्षिणे ॥१॥ इति यामले षट्त्रिंशत्कालः॥ शन्यर्कभौमजीवेषु मध्ये कालः प्रकीर्तितः॥ बाह्ये शुक्रंदुसौम्येषु वर्जनायः सदा रणे ॥१॥॥ इति वारकालचक्रम् ॥ वायूचक्रभूः ८३ हंसचारभूः ८४ दक्षे पृष्ठे स्थितो वायुर्जयदो भवति ध्रुवम् ॥ वामाग्रे भंगदः प्रोक्तः सर्वयुद्धेषु सर्वदा ॥१॥ इति वायुचक्रम् ॥ युद्धकाले यदा चंद्रः स्थायी जयति निश्चितम् ॥ यदा सूर्यप्रवाहस्तु यायी विजयते तदा ॥१॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे ॥ विजयो वह्नितत्त्वेन वायौ भंगो मृतिस्तु खे ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294