Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 269
________________ श४ म ४ । (२६०) नरपतिजयचर्यापूर्णनाडीगतः पृष्ठे शून्यभंगं तदग्रतः॥ शून्यस्थाने गतः शत्रुम्रियते नात्र संशयः ॥ ३ ॥ पूर्वोत्तरदिशोश्चंद्रभानौ पश्चिमयाम्ययोः ॥ स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥४॥ वामनाड्युदये चंद्रः कर्तव्यो वामसन्मखम् ॥ सूर्यवाहे तथा सूर्यः पृष्ठदक्षिणगो जयेत् ॥ ५॥ इति स्वरोदये शारीरभूमिः॥ रुद्रभूः मतांतर. अथ रुद्रकालः ॥ इंद्रो वायुयमेशकं ____ आ च हुतभुग यक्षेशदैत्येश्वरौ सूर्यादौ घटि काचतुष्कमुदये रौद्रो भ्रमन्सर्वदा ॥ ते कुक्कुटमेषहस्तिमाहिषी स्याद्वंद्वयुद्धे जयो मृच्छूखेचरबालवादविजयः पृष्ठे तु वामे जय ॥१॥ इति रुद्रभूमिः ॥ वा । प । एतानि भूबलान्यत्र ज्ञातव्यान्युदितः कमात् ॥ संनिपाते विशेषेणभूमिमेलापको बली ॥ १ ॥ मासाख्या च तुरंगाख्ये दिनाख्या कविसंगरे ॥ यामाख्या कोटसंग्रामे सूक्ष्माख्या खलके रणे ॥२॥ मासे पक्षे दिने नाड्यां यदुक्तं भ्रमणं पुरा ॥ यथा दिने तथा रात्रौ ज्ञातव्यं स्वरवेदिभिः ॥ तस्माद्वीक्ष्य प्रयत्नेन बलं देयं स्वरोदये ॥३॥ युद्धस्य प्राग्दिने सायं व्रतस्थः स्वरपारगः ॥ भास्करस्य महामंत्र जपेदयुतसंख्यया ॥४॥ दशांशं होमयेकुंडे त्रिकोणे द्वादशांगुले ॥ अर्कस्य च शमीपुष्पैर्मध्वाज्याकंपरिप्लुतैः॥५॥ “ ॐ ह्रां ह्रीं हूँ सः सूर्याय नमः” इति मंत्रः स्वाहांतं होमयेत् ॥ युद्धारंभे हयारूढः स्वरज्ञो दृढमानसः ॥ पुनरेव जपेन्मंत्रंशतकै सूर्यसम्मुखम् ॥ ६ ॥ शुक्लवासोत्तरे कृत्वा ततः सूर्यं विलोक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294