Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(२३२)
नरपतिजयचर्यानक्षत्रात्पंचदशमं रेवती तत्र रविः । अनेन मासचन्द्रवी जातौ पूर्वपश्चिमे आवरेखायां प्राक् चंद्रः पश्चाद्रविः युद्धदिने कृत्तिका यदि सा कृत्तिका पश्चिमे चतुर्थनाड्यां स्थिता विघटेत । तत्र दिनचन्द्रः पश्चिमे कृत्तिकास्थानात्पंचदशनक्षत्रे अनुराधायां रविः दिनरविः प्राचि चतुर्थनाडयां कृत्तिकायां युद्धसमये गतघटिका दश तदा तदा सपादघटिका दश तदा सपादघटिकाद्वयविचारेण नवघटिकाभिः कृत्तिकातश्चत्वारि नक्षत्राणि भुक्तानि पंचमनक्षत्रे तत्कालचन्द्रः तत्कालचंद्राद्दक्षिण आद्यरेखायां रविः । अस्य व्याख्यानस्य चक्रमिदं सप्तमम् ॥ ४ ॥ अथ भूबलमाह । दक्षपृष्ठे रविं कुर्यादिति । श्लोकार्थेन चैत्रे मासि अस्मिन्सप्तशलाकाचके दिनचंद्रतत्कालचंद्राभ्यां दिनतत्कालरवी पूर्वदक्षिणे तेन किं आग्नेयदिशि पृष्ठस्थं रविं दक्षस्थं च प्राक रविवयं कृत्वा वामस्य चंद्रद्वयं भवति । अधिकबलं प्राप्य जयो भवति एकोपि शतमाहवइति वचनात् ॥ ५॥ रविचन्द्रयोलमाह । शक्तिरूप इति । अत्र चक्रे कालरेखापुष्ये अभिजिते च एवमिमां रेखां न लंघयेत् । कोर्थः एकसैन्यं दक्षिणपश्चिमे स्थितम् । अपरसैन्यं पूर्वोत्तरे अत्र युद्धे द्वयं याति.यमालयं न कस्यापि जयः॥ ६॥ कवौकोटति । कालरेखा अर्कसंमुखी यतः कालरूपी दिवाकरः ॥ एषा भूमिः पश्चादुक्तक्षेत्रपालीप्रभूतिषु मेलनीया यथा यस्याधिकफलं प्राप्यते ॥ ७ ॥ इति कालानलभूमिः। निरामयाभूमिः १३ पावकावादशारे च घटी पञ्चक्रमोदयः ॥
उदयाद्वाममार्गेण भ्रमो ज्ञेयो निरामये ॥१॥ पावकाद्वादशानां तु चैत्रादीनां क्रमोदयः॥ अग्निप्रायद्रचंद्रेषु वायुवारुणनैर्ऋते ॥२॥
यमेग्निपूर्वगादिक्षु मासे वामभ्रमोदयः॥पंच % ३५/ ४५ नै ।
पंच घटीमानमासस्थानक्रमोदयः ॥ ३॥ यत्रोदयगता भूमिः सा कार्या पृष्ठदक्षिणे ॥ ततो जयमवाप्नोति संग्रामेपि चतुर्विधे ॥४॥॥ इति निरामया भूमिः॥१३॥
पावकादिति । पावकादग्निकोणतो मासाश्चैत्राया मासाः पंचघटीप्रमाणेनोदयेन अष्टदिक्षु क्रमेण परिभ्रमंति । केन क्रमण वाममार्गेण यथा चैत्रमासस्य आग्नेयकोणे उदयः तत्र उदयाच्चैत्रमासः पंचघटीप्रमाणकालपर्यंतमानेये एव तिष्ठति तदुपरि वामं पञ्चवटीयावत्तावत्पूर्वस्यां तिष्ठति तत ऐशान्यां तत उत्तरे एवं वामक्रमेण परिभ्रमः । चैत्रे व्यतीते वैशाखस्योदयः प्राचि ज्येष्ठस्येशानकोणे आषाढस्योत्तरस्यां श्रावणस्य वायौ भाद्रस्य पश्चिमे इत्यादि मासस्योदयः पंचघटीभिरपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294