________________
( २३६ )
उ ६
व
१२
उ
१६
वा
यामार्द्ध
४
८
चंडिभूमिः २१
१२
घटी २
१०
प
पू
३२
नरपतिजयचर्या -
१६
प
८
भा
इंद्रनैऋत्यसोमाग्नितोय रुद्रांतकानिले ॥ घटीद्वयप्रमाणेन दिनार्थे भ्रमणं क्रमात् ॥ १ ॥ एवमेवापराद्धेऽपि चंडी भ्राम्यति सर्वदा ॥ यस्य दक्षिणगा युद्धे तस्य भंगो न विद्यते ॥२॥ इति स्वरोदये चंडी भूमिः ॥ २१ ॥
इंद्रनैर्ऋत्येति ॥ १ ॥ २ ॥ इति चंडीभूमिः ।
उदयात्पूर्वतः सव्ये यामे यामे दिगष्टके ॥ यामे भूमिश्रमत्येवं जयदा पृष्ठदक्षिणे ॥ १ इति यामभूमिः ॥ २२ ॥
उदयादिति ॥ १ ॥ इति यामभूमिः ।
भुंभुकाभूमिः २३
१४ द
૨૮
भा
२४ द
२०
उ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
वा
६
-११
यामभूमिः २२
८
- १०
याम १
कर्तरीभूमिः २४
१२
२
4
०
क्ष.
LU
भा
www.umaragyanbhandar.com