________________
(२५२ )
ज्ये.
आ.
BIT.
मासराहुः २
१०
११
१२
१३
१४
३०
चै. पूर्वाह्णे
भा. आ.
नरपतिजयचर्या
का.
मा.
पौ.
मा.
उ ३|| शु
दिनराहुः ४
७ ६५ ४ ३ २ १
द्वादशारेऽपसव्येन मासांचैत्रादिकान्न्यसेत् ॥ वहन्मासस्थितो राहुर्मासराहुः स उच्यते ॥ १ ॥ यस्मिन् राशौ राहुरस्ति तत्संख्याके मासि स्थाप्या ॥ इति मासराहुः ॥ २ ॥
पूर्वोत्तर गतः कृष्णे शुक्ले पश्चिमदक्षिणे ॥ पक्षभुक्तिप्रमाणेन पक्षराहुरयं मतः ॥ १ ॥ इति पक्षराहुः ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
૧૪
- १३
. १२
.११
.१०
पक्षराहुः ३
पू
३॥ शु
३॥ कृ
उ
कृ. ७
वा
कृ. १०
प
कृ. १४
कृ३॥॥
खंडराहुः ५,
पू
कृ. ३
शु.
205
श्र
शु. १५
शु. ११ द
शु. ८
sh
५ ६७
त्रिंशदंडांकिते चक्रे वह्नितः पूर्णिमादिकान् ॥ तिथीन् विन्यस्य स्यादेवं दिनराहुरिहोच्यते ॥ १ ॥ सप्तरेखांकिते चक्रे कोणरेखा
www.umaragyanbhandar.com