Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
| यव
धारा
(२०६)
नरपतिजयचर्याभवंति तस्य योधस्य खड्नेन युद्धं कुर्वन्मृत्युर्भवति न वा भंगः । यदि आयुष्मान्भवति तदा तं खड्ग हस्तेनादाय युद्धाय न सज्जेत । तत्र शुभाश्चद्भवति तदा जयः जयलं क्ष्मीप्राप्तिः अन्यदा क्षेमलाभसुखानि च ॥३॥खड्ने धाराद्वयेति । यस्य योधनक्षत्रात् षोडशादिनक्षत्रात् खगाये धाराद्वयस्थपण्नक्षत्रे तीक्ष्णे च षोडशनक्षत्राद्वादशनक्षत्रेषु पापा जयदास्तेन खड्नेन जयो भवति । तत्र शुभा भंगकराः । तेन खड्नेन हता अपि भटाः कुशलिनो भवति ॥४॥ इति खड्गचक्रम् । छुरिकाचक्रम् । अथ छुरिकाचक्रम् ॥ यथा
खड्गं तथा विद्याच्छुरिकां तीक्ष्ण
तत्र निर्णयम् ॥ ऋरसौम्यवि
भागेन योधधिष्ण्यानि विन्य____ वध
सेत्॥१॥इति छुरिकाचक्रम् ॥ अथ छुरिका वक्रम् । यथा खड्गमिति ॥ १ ॥ इति छुरिकाचक्रम् । चापचक्रम् ।
अथ चापचक्रम् ॥ चापचक्र
समालिख्य गुणबाणसमन्वि...तम् ॥ शशिनक्षत्रतो भानि
त्रीणित्रीणि समालिखेद॥१॥ त्रीणि बाणस्य मूले तु मध्ये मूनि क्रमात्तथा ॥ चापस्य मूलमध्योर्वे त्रीणित्रीणि तथा पुनः॥ २ ॥ गुणे तु त्रीणि
३
अ
त्रीण्येव योधनक्षत्रतः फलम् ॥ शरमूले भवेन्मृत्युमध्ये व्याधिः फले जयः ॥ ३ ॥ गुणमध्ये भवेद्भगश्चापमध्ये धनक्षयः॥ चापोर्चे विजयो ज्ञेयों गुणोद्धे लाभसंयुतः॥ ४॥ चापाधोविग्रहो मृत्युर्मुणाधोपि तथा फलम् । पापग्रहयुते नेष्टं विशेषेण तु . नान्यथा ॥ ५॥ सौम्ययोगे जयं लाभं चापचके समादिशेत् । शुभपापसमायोगे बलाधिकफलं स्फुटम् ॥६॥ इति चापचक्रम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294